07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT: Difference between revisions

9.5
(check)
(9.5)
Line 3:
{| class="wikitable"
|<big><nowiki>ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः अपि च तिङ्‌-भिन्नाः, अतः कृत्‌-प्रत्ययाः इत्युच्यन्ते | </nowiki>'''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन यः प्रत्ययः धातुतः विहितः अपि च तिङ्‌ शित्‌ वा, सः '''सार्वधातुकम्'''<nowiki> | </nowiki>'''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन अवशिष्टाः प्रत्ययाः ये धातुभ्यः विहिताः, तिङ्‌-शित्‌-भिन्नाः, ते सर्वे '''आर्धधातुकाः'''<nowiki> | ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः, न तिङ्‌ न वा शित्, अतः त्रयोऽपि आर्धधातुकप्रत्ययाः |</nowiki></big>
 
 
<big>ण्वुल्‌, तृच्‌, ल्युट्‌ यतः आर्धधातुकप्रत्ययाः, अतः गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन्‌ अपि गणे भवतु नाम, तस्य अत्र कृदन्तस्य गणेन सह न कोऽपि सम्बन्धः | धातुः “कस्मिन्‌ गणे" इति प्रश्नस्तु नैव उदेति | अपि तु आर्धधातुकप्रत्यये सति अयमेव प्रश्नः— इडागमः भवति न वा इति |</big>