07A---ArdhadhAtuka-kRut-pratyayAH/03---kta-pratyayaH-bhAvArthaka-pratyayAH-ca: Difference between revisions

m
Protected "03 - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
m (Protected "03 - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(6 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:03 - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च}}
<please replace this with content from corresponding Google Sites page>
<big>१) <u>क्त-प्रत्ययः भूतकालार्थे</u></big>
 
 
<big>क्त-प्रत्ययः भूतकालार्थे भवति इति अस्माकं सामान्यानुभवः |</big>
 
 
<big>'''निष्ठा''' (३.२.१०२) = धातुभ्यः निष्ठा-संज्ञकप्रत्ययः भूतकालार्थे विधीयते | क्त, क्तवतु |</big>
 
 
<big>यथा 'बालकेन गृहपाठः कृतः', 'बालकेन कविता रचिता', 'बालकेन कार्यं कृतम्‌' | त्रिषु लिङ्गेषु |</big>
 
 
<big>गै-धातोः क्त-प्रत्ययान्तं रूपम्‌ अपि अनेन सूत्रेण भूतलाकार्थे त्रिषु लिङ्गेषु भवति | 'बालिकया गाथः गीतः', 'बालिकया कविता गीता', 'बालिकया सूक्तं गीतम्‌' |</big>
 
 
<big>२) <u>क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे</u></big>
 
 
<big>क्त-प्रत्ययः नपुंसकलिङ्गे भावार्थे अपि भवति |</big>
 
 
<big>'''नपुंसके भावे क्तः''' (३.३.११४) इति सूत्रेण क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे | अत्र कालसामान्ये, इत्युक्ते कालविशिष्टः अर्थो नास्ति |</big>
 
 
<big>हसे हसने → '''नपुंसके भावे क्तः''' (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → हस्‌ + क्त → हस्‌ + इट्‌ + क्त → हस्‌ + इ + त → हसित इति प्रातिपदिकम्‌ | ततः सु-प्रत्ययस्य लोपः, अम्‌-आदेशः च इत्यनेन हसितम्‌ इति भवति | 'हसनम्‌' इत्यस्मिन्‌ अर्थे |</big>
 
 
<big>एवमेव गै शब्दे → '''नपुंसके भावे क्तः''' (३.३.११४) इत्यनेन क्त-प्रत्ययः विधीयते भावार्थे नपुंसकलिङ्गे → गै + क्त → '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण अशिति प्रत्यये परे एजन्तानाम्‌ आत्त्वम्‌ → गा + त → '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन गा-धातोः ईत्वं भवति हलादि-कित्‌-ङित्‌-आर्धधातुक-प्रत्यये परे → गी + त → गीत इति प्रातिपदिकम्‌ | ततः सु-प्रत्ययस्य लोपः, अम्‌-आदेशः च इत्यनेन गीतम्‌ इति भवति |</big>
 
 
<big>यथा 'बालकः गीतं गायति' | अत्र त्रिषु लिङ्गेषु न भवति; नित्यं नपुंसकलिङ्गे |</big>
 
 
<big>'''नपुंसके भावे क्तः''' (३.३.११४) = धातुभ्यः क्त-प्रत्ययः विधीयते नपुंसकत्वे भावे | नपुसंअके सप्तम्यन्तं, भावे प्रथमानं, क्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः क्तः''' '''प्रत्ययः''' '''परश्च नपुंसके भावे''' |</big>
 
 
<big>तथैवा सर्वत्र '''निष्ठा''' (३.२.१०२) इत्यनेन भूतकालार्थे; '''नपुंसके भावे क्तः''' (३.३.११४) इत्यनेन भावार्थे नपुंसकलिङ्गे—</big>
 
 
<big>कृत (त्रिषु लिङ्गेषु) = done</big>
 
<big>कृतम्‌ (नपुंसके एव) = work, service</big>
 
 
<big>लिखित (त्रिषु लिङ्गेषु) = written</big>
 
<big>लिखिम्‌ (नपुंसके एव) = a writing; any book or composition</big>
 
 
<big>दत्त (त्रिषु लिङ्गेषु) = given</big>
 
<big>दत्तम्‌ (नपुंसके एव) = a gift</big>
 
 
<big>गत (त्रिषु लिङ्गेषु) = gone</big>
 
<big>गतम्‌ (नपुंसके एव) = motion</big>
 
 
<big>३) <u>भावार्थे प्रत्ययाः</u></big>
 
 
<big>पुंलिङ्गे—</big>
 
 
<big>घञ्‌-प्रत्ययः भावार्थे भवति पुंलिङ्गे | '''भावे''' (३.३.१८) इति सूत्रेण विधीयते |</big>
 
 
<big>'''भावे''' (३.३.१८) इत्यस्य अनुवृत्ति-सहितसूत्रं— '''धातोः घञ्‌ प्रत्ययः''' '''परश्च नपुंसके भावे''' |</big>
 
 
<big>यथा पच्‌ → '''भावे''' (३.३.१८) → पच्‌ + घञ्‌ → पाकः</big>
 
 
<big>एवमेव भू + घञ्‌ → भावः; लिख्‌ + घञ्‌ → लेखः</big>
 
 
<big>सूत्रे लिङ्गं साक्षात्‌ न उच्यते, किन्तु भावार्थे क्तिन्‌-प्रत्ययः स्त्रियां भवति, क्तः नपुंसके, अनेन घञ्‌-प्रत्ययस्य कृते पुंलिङ्गमेव अवशिष्यते |</big>
 
 
<big>स्त्रियाम्—</big>
 
 
<big>क्तिन्‌-प्रत्ययः भावार्थे भवति स्त्रीलिङ्गे | '''स्त्रियां क्तिन्‌''' (३.३.९४) इति सूत्रेण विधीयते |</big>
 
 
<big>यथा कृ → '''स्त्रियां क्तिन्‌''' (३.३.९४) → कृ + क्तिन्‌ → कृतिः</big>
 
 
<big>एवमेव गम्‌ + क्तिन्‌ → गतिः; मन्‌ + क्तिन्‌ → मतिः; भू + क्तिन्‌ → भूतिः</big>
 
 
<big>नपुंसके—</big>
 
 
<big>क्त-प्रत्ययः भावार्थे भवति नपुंसकलिङ्गे | '''नपुंसके भावे क्तः''' (३.३.११४) इति सूत्रेण विधीयते |</big>
 
<big>ल्युट्‌-प्रत्ययः अपि भवति भावार्थे नपुंसकलिङ्गे | '''ल्युट्‌ च''' (३.३.११५) इति सूत्रेण विधीयते |</big>
 
 
<big>क्त = गीतम्‌, हसितम्‌, लिखितम्‌</big>
 
<big>ल्युट्‌ = गानम्‌, हसनम्‌, लेखनम्‌</big>
 
 
<big>आहत्य भावार्थे, समानार्थकाः एतादृशशब्दाः भवन्ति—</big>
 
 
<big><u>धातुः</u>           <u>घञ्‌</u>      <u>क्तिन्‌</u>     <u>क्त</u>      <u>ल्युट्‌</u></big>
 
<big>भू सत्तायाम्‌    भावः    भूतिः   भूतम्‌   भवनम्‌</big>
 
<big>मन्‌ ज्ञाने        मानः    मतिः   मतम्‌    मननम्‌</big>
 
<big>गै शब्दे          गायः    गीतिः   गीतम्‌   गानम्‌</big>
 
 
<big>Swarup – May 2017</big>
 
 
<big>---------------------------------</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/a/a6/%E0%A5%A6%E0%A5%A9_-_%E0%A4%95%E0%A5%8D%E0%A4%A4-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%95-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%E0%A4%9A_.pdf ०३ - क्त-प्रत्ययः भावार्थक-प्रत्ययाः च .pdf (39k)] Swarup Bhai, May 4, 2017, 7:13 PM
page_and_link_managers, Administrators
5,097

edits