08 - वर्गस्य ध्वनिमुद्रणानि


08---vargasya-dhvanimudraNAni-karapatrANi-ca


अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः |

प्रथमवर्गे सार्वधातुकप्रकरणम्‌ अधीतम्‌ (July 2012- Dec 2103) | अयं वर्गः अधुना समाप्तः |

- वषयानुक्रमिक-ध्वनिमुद्रणानिअत्र

द्वितीयवर्गः (आरब्धः May 2014 - अधुना अपि प्रवर्तमानः) |

व्याकरणसम्बद्धं समग्रं चिन्तनम्‌ | अष्टाध्यायी समग्रदृष्टिः, सूत्राणां बलाबलं, शत्रन्तप्रकरणं, धातुपाठे हल्‌-सन्धिः च | अस्मिन्‌ वर्गे सार्वधातुकप्रकरणं परिसमाप्य आर्धधातुकप्रकरणम्‌ आरप्स्यते |

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

तृतीयवर्गः (आरब्धः Sept 2014 - अधुना अपि प्रवर्तमानः) |

सार्वधातुकप्रकरणं सम्प्रति पठ्यमानम्‌ |

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

चतुर्थवर्गः (आरब्धः Sept 2015 - अधुना अपि प्रवर्तमानः) |

अयं वर्गः नूतनः; पुनः आरम्भतः सर्वं क्रियमाणम्‌ अस्ति | ये जनाः नूतनाः सन्ति, ते अस्य वर्गस्य ध्वनिमुद्रणानि शृणुयुः |

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

पञ्चमवर्गसमूहः (Jan - March 2018)

अस्मिन्‌ जालपुटे ये वर्गाः अभवन्‌ जान्वरी - मार्च २०१८, तेषां सर्वेषां चिन्तनवर्गाणां ध्वनिमुद्रणानि अत्र प्राप्यन्ते | न्यायवर्गाः, सन्धिवर्गाः, पाणिनीयव्याकरणवर्गाश्च तेषां ध्वनिमुद्रणानि अस्मिन्‌ पुटे विषयम्‌ अनुसृत्य एकत्र स्थापितानि |  

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

षष्ठवर्गसमूहः (आरब्धः Jan 2019) -

पाणिनीयव्याकरणवर्गाः, न्यायवर्गाः, सन्धिवर्गाः च तेषां ध्वनिमुद्रणानि अस्मिन्‌ पुटे विषयम्‌ अनुसृत्य एकत्र स्थापितानि |  

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

पाणिनीयव्याकरणम्‌ 2020

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

समासः पाणिनेः मुखात्‌

- ध्वनिमुद्रणानिकरपत्राणि च अत्र

कारकम्‌ - शास्त्रीयबोधः

- ध्वनिमुद्रणानिकरपत्राणि च अत्र