10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca: Difference between revisions

m
Protected "01 - सामान्यं विशेषः च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(corrected link address)
m (Protected "01 - सामान्यं विशेषः च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:01 - सामान्यं विशेषः च}}
 
<big>न्यायशास्त्रे कश्चन सिद्धान्तः— सर्वे पदार्थाः भिन्नाः | एतत्‌ पुस्तकं, तत्‌ पुस्तकं भिन्नं पुस्तकम्‌— द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम्‌ इत्यादिकम्‌ | एवम्‌ एव, विश्वे सर्वाणि वस्तूनि भिन्नानि |</big>
 
Line 53 ⟶ 55:
 
<big><br />
<u>उत्तरम्</u>— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते स्वतोव्यावर्तकत्वम्‌ | <u>स्वतोव्यावर्तकत्वम्‌</u> | स्वतोव्यावर्तकत्वम्‌ इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |</big>
 
<big><br />
Line 99 ⟶ 101:
 
<nowiki>---------------------------------</nowiki>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>If any questions feel free to contact Swarup</big> [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
page_and_link_managers, Administrators
5,097

edits