10---nyAyashAstram/02--sAmAnyam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 02 - सामान्यम्‌ }}
<big>विद्याधरी-ग्रन्थस्य दशमे पृष्ठे सामान्यम्‌ इति पदार्थस्य विषये दृष्टान्तः दीयते |</big>
 
विद्याधरी-ग्रन्थस्य दशमे पृष्ठे सामान्यम्‌ इति पदार्थस्य विषये दृष्टान्तः दीयते |
 
<big>तत्र '''परमपरं चेति द्विविधं सामान्यमिति''', अयं तर्क-सङ्ग्रहः इति मूलग्रन्थस्य वाक्यम्‌ |</big>
 
अस्य चित्ररूपेण निरूपणं क्रियते अस्माकं चित्रा-भगिन्या, अधः |
 
<big>अस्य चित्ररूपेण निरूपणं क्रियते अस्माकं चित्रा-भगिन्या, अधः |</big>
प्रथमे चित्रे अधिकरणम्‌ अस्ति पुस्तकम्‌; द्वितीये चित्रे अधिकरणम्‌ अस्ति नीलरूपम्‌; तृतीये चित्रे अधिकरणम्‌ अस्ति उत्क्षेपणकर्म | एषु त्रिषु अधिकरणेषु सामान्यानि सन्ति; तानि च आधेयानि | पुस्तकत्वम्‌ इति सामान्यं, पृथिवीत्वम्‌ इति सामान्यं, द्रव्यत्वम्‌ इति सामान्यं, सत्ता इति सामान्यम्‌ | तथैव च अग्रे, द्वितीये तृतीये च चित्रयोः |
 
 
अस्माकम्‌ अवधानम्‌ अस्मिन्‌ भवेत्‌ यत्‌ सर्वप्रथमं सानान्यस्य अधिकरणं किं किं भवितुम्‌ अर्हति-- इति चेत्‌, द्रव्यं, गुणः, कर्म च | तदा किं सामान्यं कस्य अपक्षया परं, किं च कस्य अपेक्षया अपरम्‌ |
<big>प्रथमे चित्रे अधिकरणम्‌ अस्ति पुस्तकम्‌; द्वितीये चित्रे अधिकरणम्‌ अस्ति नीलरूपम्‌; तृतीये चित्रे अधिकरणम्‌ अस्ति उत्क्षेपणकर्म | एषु त्रिषु अधिकरणेषु सामान्यानि सन्ति; तानि च आधेयानि | पुस्तकत्वम्‌ इति सामान्यं, पृथिवीत्वम्‌ इति सामान्यं, द्रव्यत्वम्‌ इति सामान्यं, सत्ता इति सामान्यम्‌ | तथैव च अग्रे, द्वितीये तृतीये च चित्रयोः |</big>
 
 
<big>अस्माकम्‌ अवधानम्‌ अस्मिन्‌ भवेत्‌ यत्‌ सर्वप्रथमं सानान्यस्य अधिकरणं किं किं भवितुम्‌ अर्हति-- इति चेत्‌, द्रव्यं, गुणः, कर्म च | तदा किं सामान्यं कस्य अपक्षया परं, किं च कस्य अपेक्षया अपरम्‌ |</big>
 
[[File:Pustakae_sathaa.png|alt=|1000x1000px]]
 
 
[[File:Nilarupae gatae.png|1000x1000px]]
 
 
[[File:Utkshepakarmani.png|1000x1000px]]
page_and_link_managers, Administrators
5,097

edits