10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH: Difference between revisions

m
Protected "04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Added spacing)
m (Protected "04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?}}
 
<big>पदार्थसङ्ख्या न्यूनातिन्यूना स्यात्‌ इति नैयायिकानां सिद्धान्तः | यदि विश्वे यावन्ति वस्तूनि सन्ति तानि सर्वाणि पञ्चसु पदार्थेषु अर्हन्ति, तर्हि पञ्च एव पदार्थाः भवन्तु; चतुर्षु पदार्थेषु विश्वस्य वस्तूनि गच्छन्ति चेत्‌ पुनः इतोऽपि सम्यक्‌; त्रिषु अर्हन्ति चेत् पुनः इतोऽपि सम्यक्‌ | विश्वस्य विश्लेषणं सम्पूर्णं, पदार्थसङ्ख्या न्यूनातिन्यूना—इति लक्ष्यम्‌ |</big>
 
 
 
 
Line 7:
 
 
<big>यथा समवायं विहाय षट्‌ पदार्थाः सन्ति; यदि षट्सु कुत्रचित्‌ समवायस्य सदस्यत्वं शक्येत, तर्हि सप्तमपदार्थः मास्तु | अतः अस्माकं पुरतः प्रश्नः एवम्‌— किमर्थं समवायः पृथक्‌ पदार्थः ?</big>
 
 
<big>यथा समवायं विहाय षट्‌ पदार्थाः सन्ति; यदि षट्सु कुत्रचित्‌ समवायस्य सदस्यत्वं शक्येत, तर्हि सप्तमपदार्थः मास्तु | अतः अस्माकं पुरतः प्रश्नः एवम्‌— किमर्थं समवायः पृथक्‌ पदार्थः ?</big>
 
<big>एतदर्थं प्रथमं तमः उदाह्रियते |</big>
Line 16 ⟶ 15:
नव द्रव्याणि सन्ति इति सिद्धान्तः | तत्र चिन्तनक्रमे तमः द्रव्यं वा ? तमः द्रव्यम् इति चेत्‌, नवसु अन्यतमम्‌ अथवा अतिरिक्तं दशमम्‌ ? सिद्धान्ती वदति द्रव्याणि नव एव | प्रतिपक्षी तमः दशमं द्रव्यम्‌ इति आक्षिपति |</big>
 
<big>प्रतिपक्षी "तमः अतिरिक्तं द्रव्यम्‌" इति प्रमाणयितुं वदति—</big>
 
<big>प्रतिपक्षी "तमः अतिरिक्तं द्रव्यम्‌" इति प्रमाणयितुं वदति—</big>
 
<big>१. नीलरूपं तमसि अस्ति | नीलरूपं गुणः | गुणः केवलं द्रव्ये भवति, यथा श्वेतरूपं वस्त्रे | अतः नीलरूपं तमसि अस्ति चेत्‌, तमः द्रव्यम्‌ |</big>
Line 47 ⟶ 46:
 
<big>समवायः अतिरिक्तः सप्तमः पदार्थः किमर्थम्‌ इति चेत्‌, नित्यः सम्बन्धः समवायः |</big>
 
 
<big>समवायः नित्यः, अन्ये सम्बन्धाः अनित्याः किमर्थम्‌ इत्यस्य बोधार्थं सर्वप्रथमं बोध्यं यत्‌ समवायः एक एव; समवायाः भिन्न-भिन्नाः इति न | गुणगुणिनोः, अवयवावयविनोः, क्रियाक्रियावतोः मध्ये यः समवायः भवति, सः एकः |</big>
 
<big>संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |</big>
 
<big>संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |</big>
 
<big>१. विभागः भवति चेत्‌, संयोगनाशो भवति | पुस्तकभूतलयोः विभागः भवति चेत्‌, तयोः मध्ये यः संयोगः आसीत्‌ सः नष्टः |</big>
 
 
<big>२. संयोगः भिन्न-भिन्नः इति अङ्गीक्रियते | पुस्तकभूतलयोः संयोगः भिन्नः, घटपटयोः संयोगः भिन्नः, हस्तपादयोः संयोगः भिन्नः | द्वयोः द्रव्ययोः स्पर्शे सति संयोगः जायते; विभागे सति संयोगः नश्यति | अतः संयोगः सदा जायते, नश्यति, जायते नश्यति |</big>
Line 63 ⟶ 62:
<big><br />
पुस्तके विद्यमानरूपस्य नाशेऽपि रूपसमवायः वर्तते एव समवायस्य एकत्वात्‌ | रूपमात्रं नष्टम्‌; रूपसमवायः न नष्टः | पुस्तकं नष्टं चेदपि रूपसमवायः न नश्यति | पुस्तकरूपयोः मध्ये यः समवायः, सर्प-प्रसर्पणक्रिययोः मध्ये स एव समवायः यतोहि समवायः एक एव | अतः समवायः सदैव तिष्ठति, जातिवत्‌ |</big>
 
 
<big>तर्हि संयोगः नश्यति; समवायः न नश्यति |</big>
 
 
<big>- संयोग-नाशकः गुणः विभागः | संयोग-नाशकः गुणः वर्तते, स एव विभागः इत्युच्यते |</big>
 
 
<big>- संयोगः भिन्न-भिन्नः भवति | घट-भूतलयोः संयोगः अन्यः | पट-भूतलयोः संयोगः अन्यः | तत्र भेदः प्रत्यक्षेण दृश्यते | अनुभवः एव प्रमाणम्‌‍ |</big>
 
 
<big><br />
रूपसमवायः पुस्तके स्वरूपसम्बन्धेन अस्ति | तत्र पुस्तकम्‌ अपि नष्टं चेत्‌, रूपसमवायः कुत्र अस्ति ? आश्रयः नष्टः तथा च विद्यमानः धर्मः समवायः अपि नष्टः खलु इति चेत्‌‍, समवायः न नश्यति | पुस्तकं विना अपि तिष्ठति |</big>
 
<big>- घटः नश्यति चेदपि घटत्वम्‌ इति जातिः न नश्यति; घटत्व-जातिः नित्या इति अङ्गीक्रियते | तथैव समवायः अपि | जातिः अपि नित्या, समवायः अपि नित्यः |</big>
 
 
<big>- किन्तु यः नित्यः सः अत एव, नित्यत्वात्‌, पृथक्‌ पदार्थः इति न | सर्वे पदार्थाः न नित्याः | यथा द्रव्यम्‌ | नित्यद्रव्याणि अपि सन्ति, अनित्यद्रव्याणि अपि सन्ति |</big>
 
 
<big>- तर्हि समवायः नित्यः अतः पदार्थः इति न | पदार्थत्वार्थं नित्यत्वं न अपेक्ष्यते यतोहि अनित्यपदार्थः अपि भवति |</big>
 
 
<big>- पदार्थत्वार्थं निकषः कः ? अन्यत्र स्थानस्य कल्पना अशक्या इति यदा, तदा नूतनपदार्थः कल्पनीयः | अन्येषां सर्वेषां सम्बन्धानाम्‌ अन्यत्र अन्तर्भावः कृतः | संयोगः गुणे अन्तर्गतः | स्वरूपसम्बन्धः अन्यत्र अन्तर्गतः (कुत्र इति अपरस्मिन्‌ समये चर्चा) | समवायः तथा अन्यत्र न शक्यते षट्सु पदार्थेषु | अतः अतिरिक्तत्वं स्वीकार्यम्‌ | समवायस्य कुत्रापि षट्सु पदार्थेषु अन्तर्भावः न शक्यते इति कृत्वा तस्य अतिरिक्तत्वम्‌ अङ्गीकरणीयम्‌ एव | अनुभव-सिद्धत्वात्‌ समवायस्य कुत्रापि अन्तर्भावकत्वस्य अशक्यत्वात्‌ |</big>
 
 
 
<big>Swarup – October 2015</big>
 
 
<nowiki>---------------------------------</nowiki>
 
<big><font size="4"><br /></font></big>
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].
<font size="4"><br /></font></big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/f2/%E0%A5%A6%E0%A5%AA_-_%E0%A4%B8%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A4%85%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%AA%E0%A4%A6%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%83_%E0%A4%95%E0%A4%BF%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%AE%E0%A5%8D_%3F_.pdf ०४ - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?.pdf] <font size="4"><br /></font>
<font size="4"><br /></font>
page_and_link_managers, Administrators
5,097

edits