10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH: Difference between revisions

m
Protected "04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(spacing)
m (Protected "04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(5 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?}}
 
<big>पदार्थसङ्ख्या न्यूनातिन्यूना स्यात्‌ इति नैयायिकानां सिद्धान्तः | यदि विश्वे यावन्ति वस्तूनि सन्ति तानि सर्वाणि पञ्चसु पदार्थेषु अर्हन्ति, तर्हि पञ्च एव पदार्थाः भवन्तु; चतुर्षु पदार्थेषु विश्वस्य वस्तूनि गच्छन्ति चेत्‌ पुनः इतोऽपि सम्यक्‌; त्रिषु अर्हन्ति चेत् पुनः इतोऽपि सम्यक्‌ | विश्वस्य विश्लेषणं सम्पूर्णं, पदार्थसङ्ख्या न्यूनातिन्यूना—इति लक्ष्यम्‌ |</big>
 
Line 6 ⟶ 8:
 
<big>यथा समवायं विहाय षट्‌ पदार्थाः सन्ति; यदि षट्सु कुत्रचित्‌ समवायस्य सदस्यत्वं शक्येत, तर्हि सप्तमपदार्थः मास्तु | अतः अस्माकं पुरतः प्रश्नः एवम्‌— किमर्थं समवायः पृथक्‌ पदार्थः ?</big>
 
 
<big>एतदर्थं प्रथमं तमः उदाह्रियते |</big>
Line 11 ⟶ 14:
<big><br />
नव द्रव्याणि सन्ति इति सिद्धान्तः | तत्र चिन्तनक्रमे तमः द्रव्यं वा ? तमः द्रव्यम् इति चेत्‌, नवसु अन्यतमम्‌ अथवा अतिरिक्तं दशमम्‌ ? सिद्धान्ती वदति द्रव्याणि नव एव | प्रतिपक्षी तमः दशमं द्रव्यम्‌ इति आक्षिपति |</big>
 
 
<big>प्रतिपक्षी "तमः अतिरिक्तं द्रव्यम्‌" इति प्रमाणयितुं वदति—</big>
Line 46 ⟶ 50:
<big>समवायः नित्यः, अन्ये सम्बन्धाः अनित्याः किमर्थम्‌ इत्यस्य बोधार्थं सर्वप्रथमं बोध्यं यत्‌ समवायः एक एव; समवायाः भिन्न-भिन्नाः इति न | गुणगुणिनोः, अवयवावयविनोः, क्रियाक्रियावतोः मध्ये यः समवायः भवति, सः एकः |</big>
 
<big>संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |</big>
 
<big>संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |</big>
 
<big>१. विभागः भवति चेत्‌, संयोगनाशो भवति | पुस्तकभूतलयोः विभागः भवति चेत्‌, तयोः मध्ये यः संयोगः आसीत्‌ सः नष्टः |</big>
Line 82 ⟶ 86:
<big>Swarup – October 2015</big>
 
<nowiki>---------------------------------</nowiki>
 
<nowiki>---------------------------------</nowiki>
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big><font size="4"><br /></font></big>
<big>If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].
<font size="4"><br /></font></big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/f2/%E0%A5%A6%E0%A5%AA_-_%E0%A4%B8%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A4%85%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%83_%E0%A4%AA%E0%A4%A6%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%83_%E0%A4%95%E0%A4%BF%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%AE%E0%A5%8D_%3F_.pdf ०४ - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?.pdf] <font size="4"><br /></font>
<font size="4"><br /></font>
page_and_link_managers, Administrators
5,097

edits