10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH: Difference between revisions

spacing
(Fixed spacing)
(spacing)
Line 77:
 
<big>- पदार्थत्वार्थं निकषः कः ? अन्यत्र स्थानस्य कल्पना अशक्या इति यदा, तदा नूतनपदार्थः कल्पनीयः | अन्येषां सर्वेषां सम्बन्धानाम्‌ अन्यत्र अन्तर्भावः कृतः | संयोगः गुणे अन्तर्गतः | स्वरूपसम्बन्धः अन्यत्र अन्तर्गतः (कुत्र इति अपरस्मिन्‌ समये चर्चा) | समवायः तथा अन्यत्र न शक्यते षट्सु पदार्थेषु | अतः अतिरिक्तत्वं स्वीकार्यम्‌ | समवायस्य कुत्रापि षट्सु पदार्थेषु अन्तर्भावः न शक्यते इति कृत्वा तस्य अतिरिक्तत्वम्‌ अङ्गीकरणीयम्‌ एव | अनुभव-सिद्धत्वात्‌ समवायस्य कुत्रापि अन्तर्भावकत्वस्य अशक्यत्वात्‌ |</big>
 
 
 
 
teachers
746

edits