10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH: Difference between revisions

no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?}}
 
<big>पदार्थसङ्ख्या न्यूनातिन्यूना स्यात्‌ इति नैयायिकानां सिद्धान्तः | यदि विश्वे यावन्ति वस्तूनि सन्ति तानि सर्वाणि पञ्चसु पदार्थेषु अर्हन्ति, तर्हि पञ्च एव पदार्थाः भवन्तु; चतुर्षु पदार्थेषु विश्वस्य वस्तूनि गच्छन्ति चेत्‌ पुनः इतोऽपि सम्यक्‌; त्रिषु अर्हन्ति चेत् पुनः इतोऽपि सम्यक्‌ | विश्वस्य विश्लेषणं सम्पूर्णं, पदार्थसङ्ख्या न्यूनातिन्यूना—इति लक्ष्यम्‌ |</big>
 
page_and_link_managers, Administrators
5,097

edits