10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

m
Protected "05 - विशेषणं विशेष्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "05 - विशेषणं विशेष्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:05 - विशेषणं विशेष्यम्‌}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणानि</big>'''
Line 217 ⟶ 219:
<big>पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ |</big>
{| class="wikitable"
== <small>|'''पीतः''' इति गुणः</small> ==
|+
!
=== <small>|'''पीतःपीतत्वम्‌''' इति गुणः</small> ===
!
!
== <small>'''पीतत्वम्‌''' इति गुणः</small> ==
|-
|<big> वस्त्रम्‌</big>
|<big>पीतं वस्त्रम्‌ → पीतम्‌ इति गुणिवाचकशब्दात्‌ त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः → पीतत्वम्‌</big>
| वस्त्रम्‌
|}
 
Line 235 ⟶ 234:
<big>तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
{| class="wikitable"
|पीतः इति गुणः
|+
== <small>|पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌</small> ==
!
== <small>|पीतः इति गुणः</small> ==
!
== <small>पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌</small> ==
!
== <small>पीतः इति गुणः</small> ==
|-
|'''पीतं''' वस्त्रम्‌
Line 291 ⟶ 286:
{| class="wikitable"
|+
|+
!
|गुणः  
== '''<small>भूतलम्‌</small>''' ==
|  जातिः
!
== |  <small>'''द्रव्यम्‌'''</small> ==
==     <small>'''गुणः'''</small>     ==
!
== <small>'''जातिः'''</small>      ==
!
==   <small>'''द्रव्यम्‌'''</small> ==
|-
|विशेषणानि  
| <big>विशेषणानि</big>
|  <big>नीलः</big>
| <big> भूतलत्वम्‌</big> 
 
|घटः
| <big>भूतलत्वम्‌</big>
|-
| <big>घटः</big>
|
|
|भूतलम्‌
|
|}
 
 
<big>बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्‌ |</big>
page_and_link_managers, Administrators
5,097

edits