10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

m
Protected "05 - विशेषणं विशेष्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "05 - विशेषणं विशेष्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by one other user not shown)
Line 219:
<big>पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ |</big>
{| class="wikitable"
== <small>|'''पीतः''' इति गुणः</small> ==
|
=== <small>|'''पीतःपीतत्वम्‌''' इति गुणः</small> ===
== <small>'''पीतत्वम्‌''' इति गुणः</small> ==
|-
|<big> वस्त्रम्‌</big>
|<big>पीतं वस्त्रम्‌ → पीतम्‌ इति गुणिवाचकशब्दात्‌ त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः → पीतत्वम्‌</big>
| वस्त्रम्‌
|}
 
Line 236 ⟶ 234:
<big>तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
{| class="wikitable"
== <small>|पीतः इति गुणः</small> ==
== <small>|पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌</small> ==
== <small>पीतः इति गुणः</small> ==
|पीतः इति गुणः
|
== <small>पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌</small> ==
|
== <small>पीतः इति गुणः</small> ==
|-
|'''पीतं''' वस्त्रम्‌
Line 290 ⟶ 285:
<big>भूतले नीलः इति गुणः, भूतलत्वम्‌ इति जातिः, घटः इति द्रव्यम्‌ | त्रिभिः भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम्‌ अस्ति |</big>
{| class="wikitable"
|+
|
|गुणः  
== '''<small>भूतलम्‌</small>''' ==
|  जातिः
== |  <small>'''द्रव्यम्‌'''</small> ==
|-
|विशेषणानि  
|  <big>नीलः</big>
| <big> भूतलत्वम्‌</big> 
|घटः
|-
|
==     <small>'''गुणः'''</small>     ==
|
|भूतलम्‌
== <small>'''जातिः'''</small>      ==
|
==   <small>'''द्रव्यम्‌'''</small> ==
|-
| <big>विशेषणानि</big>
| <big>नीलः</big>
 
| <big>भूतलत्वम्‌</big>
| <big>घटः</big>
|}
 
 
<big>बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्‌ |</big>
page_and_link_managers, Administrators
5,097

edits