10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

Added table pitaH iti gunaH
(→‎पीतः इति गुणः: Fixed spacing. completed tables)
(Added table pitaH iti gunaH)
Line 161:
|वस्त्रम्‌
|}
 
 
<big>अनेन पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
{| class="wikitable"
|+
!
== पीतः इति गुणः ==
!
== पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌ ==
!
== पीतः इति गुणः ==
!
|-
|'''पीतं''' वस्त्रम्‌
|
|'''पीतवत्‌''' वस्त्रम्‌
|
|
|
|}
 
<big>अनेन पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
 
teachers
746

edits