10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

Added audio and line spacing
(Added UMD audio links)
(Added audio and line spacing)
Line 14:
<big>SSVT varga</big>
 
<big>[https://archive.org/download/SSVTSamskritam/122_tarka-samgraha-vyAkhyA--28_karapatram_visheShaNa-visheShyayoH-arthaH__guNa-vAcaka-shabdAH-trividhAH_2015-10-24.WMA १) visheShaNa-visheShyayoH-arthaH_+_guNa-vAcaka-shabdAH-trividhAH_2015-10-24]</big>
 
<big>[https://archive.org/download/SSVTSamskritam/123_tarka-samgraha-vyakhya--29_karapatram_guna-gunivacaka-artha-parivarthanam--matup-tva__bhutalasya-trini-visheshanani__unnatah-gunivacakah-kintuGuna-vacakah-api_2015-10-31.wma २) guNa-guNivAcaka-artha-parivarthanam--matup-tva_+_bhUtalasya-trINi-visheShaNAni_+_unnataH-guNivAcakaH-kintu guNa-vAcakaH-api_2015-10-31]</big>
 
<big>[https://archive.org/download/SSVTSamskritam/125_tarka-samgraha-vyAkhyA--31_karapatram_panca-visheShaNAni__unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api__unnata-shabdasya-siimA_2015-11-14.WMA ३) panca-visheShaNAni---guNaH-jAtiH-dravyam-karma-abhAvaH_+_unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api_2015-11-07]</big>
 
<big>[https://archive.org/download/SSVTSamskritam/125_tarka-samgraha-vyAkhyA--31_karapatram_panca-visheShaNAni__unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api__unnata-shabdasya-siimA_2015-11-14.WMA ४) panca-visheShaNAni_+_unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api_+_unnata-shabdasya-siimA_2015-11-14]</big>
 
<big>[https://archive.org/download/SSVTSamskritam/126_tarka-samgraha-vyAkhyA--32_karapatram_loke-prayogaH-bhinnaH__tadvAcaka-shabdaH__dhanaM-dhavattvaM-ca_2015-11-21.WMA ५) loke-prayogaH-bhinnaH_+_tadvAcaka-shabdaH_+_dhanaM-dhanavattvaM-ca_2015-11-21]  </big>
 
<big>[https://archive.org/download/SSVTSamskritam/127_tarka-samgraha-vyAkhyA--33_dhanavattvam-ityasya-pakShadvayaM----dhanam-eva_ca_dhanAdikaraNatvam__lakShaNa-samanvAye-AdhArAdheya-bhAvaH_2015-12-05.WMA ६) dhanavattvam-ityasya-pakShadvayaM----dhanam-eva_ca_dhanAdikaraNatvam_+_lakShaNa-samanvAye-AdhArAdheya-bhAvaH_2015-12-05]</big>
 
 
Line 55:
<big>अधमस्तरे—      घटवत्‌      भूतलम्‌       घटवत्त्ववत्‌</big>
 
<u><br />
 
<big>विशेषणस्य कार्यं किम्‌ ?</big></u>
 
<big>विशेषणं विशेष्यम्‌ अन्येभ्यः वस्तुभ्यः पृथक्‌ करोति |</big>
Line 64:
<big>उन्नत-शब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम्‌ अन्येभ्यः वृक्षेभ्यः पृथक्‌ करोति, इति सामान्यम्‌ अवगमनम्‌ |</big>
 
<u><br />
 
<big>विशेषण-विशेष्ययोः अर्थः</big></u>
 
<big>विशेषण-विशेष्यम्‌ इति शब्दद्वयम्‌ अपि अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम्‌ | अयं सिद्धान्तः मुख्यः |</big>
Line 106:
 
 
<big><u>गुण-वाचक-शब्दाः त्रिविधाः</u> (ये गुण-विषये वदन्ति)</big>
 
<big>१) केवलं गुण-वाचकाः | शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ | गुणम्‌ एव वदन्ति |</big>
Line 145:
<big>मधुररस-युक्तः इति चेत्‌ गुणिवाचकः, त्रिषुलिङ्गेषु | मधुरः शाकः, मधुरा शर्करा, मधुरम्‌ ओदनम्‌ |</big>
 
<u><br />
 
<big>अर्थस्य परिवर्तनार्थम्‌</big></u>
 
<big>१) केवलं गुणवाचक-शब्दः → मतुबर्थक-प्रत्ययस्य संयोजनेन → गुणिवाचक-शब्दः निष्पन्नः |</big>
Line 161:
 
<big>उत्साहः → उत्साही</big>
 
 
 
Line 185 ⟶ 186:
== '''पीतत्वम्‌''' इति गुणः ==
|-
|<big>वस्त्रम्‌</big>
|<big>पीतं वस्त्रम्‌ → पीतम्‌ इति गुणिवाचकशब्दात्‌ त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः → पीतत्वम्‌</big>
|वस्त्रम्‌
|}
 
 
<big>अनेन पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
 
<big>तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
{| class="wikitable"
|+
Line 231 ⟶ 234:
 
<big>तर्हि विशेषणद्वयम्‌ अस्ति— गुणः, जातिः च | वस्तुतः ततः अधिकविध-विशेषणानि अपि सम्भवन्ति |</big>
 
 
 
Line 286 ⟶ 290:
 
 
<big>“गुण-विशिष्टं गुणिनम्‌" इत्यस्य तात्पर्यं तदेव | उन्नतः = औन्नत्य-रूप-गुणविशिष्टः पदार्थः | इत्युक्ते अनेन उन्नत-शब्देन गुणी <u>अपि</u> सूचितः, गुणः <u>अपि</u> सूचितः | “उन्नतः वृक्षः" इति वाक्ये औन्नत्यम्‌ इति गुणः सूचितः अस्ति किल; नाम तेन वाक्येन अवगम्यते यत्‌ औन्नत्यम्‌ इति गुणः वृक्षे अस्ति | केन शब्देन इदम्‌ अवगम्यते ? उन्नत-शब्देन | एतदर्थम्‌ उच्यते यत्‌ गुणिवाचकाः शब्दाः ये ये सन्ति, ते शब्दाः गुण-विशिष्ट-गुणिवाचकाः | अतः उन्नत-शब्दस्य यः अर्थः, तस्मिन्‌ अर्थे गुणः अपि अन्तर्भूतः | नाम औन्नत्य-युक्त-वृक्षः | उन्नत-शब्दस्य यः समग्र-अर्थः, तस्मिन्‌ समग्रे अर्थे औन्नत्यम्‌ इत्यस्य एकदेश-वृत्तिः, इत्युक्ते एकः भागः |</big>
 
 
Line 329 ⟶ 333:
 
<big>अनेन 'विशेष्यवाचकस्य' ... 'विशेषणवाचकस्यापि' इति येषां भाषा किञ्चित्‌ प्रगता, तैः अवगम्येत | सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः | किन्तु ये इतो‍ऽपि अधीतवन्तः, तैरपि तथा बुध्यते चेत्‌‍, दोष एव | श्लोकस्य उच्चारणसमये, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्‌ |</big>
 
 
 
Line 358 ⟶ 363:
 
<big>तथैव गन्धः गन्धवत्त्वं च | गन्धवत्त्वं गन्धः एव इति चेत्‌, समवायसम्बन्धेन पृथिव्याम्‌ अस्ति | गन्धवत्त्वं गन्धाधिकरणत्वम्‌ इति चेत्‌, स्वरूपसम्बन्धेन पृथिव्याम्‌ अस्ति | उभयत्र गन्धवत्त्वं पृथिव्याः लक्षणम्‌ | गन्ध-निष्ठ-आधेयता-निरूपित-अधिकरणताश्रयः पृथिवी | अनेन आधाराधेयभावः प्रदर्शितः; गन्धवत्त्वं, गन्धाधिकरणत्वम्‌ इति पृथिव्याः लक्षणम्‌ | गन्धवत्त्वं गन्धः एव इति चेदपि, गन्धवत्त्वं पृथिव्याः लक्षणम्‌ |</big>
 
 
 
Line 408 ⟶ 414:
 
<big>एतदर्थं सर्वं विचिन्त्य, अस्मिन्‌ करपत्रे बालकस्य दृष्टान्तावसरे, पञ्च विशेषणानि दत्तानि | बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवायस्य च विशेषस्य च कुत्रचित्‌ विशेषणत्वं विद्यते; अत्र पृथक्तया प्रतिपादितं यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |</big>
 
 
 
teachers
746

edits