10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 236:
<big>तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
{| class="wikitable"
|
!
== <small>पीतः इति गुणः</small> ==
|
!
== <small>पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌</small> ==
|
!
== <small>पीतः इति गुणः</small> ==
|-
Line 290:
<big>भूतले नीलः इति गुणः, भूतलत्वम्‌ इति जातिः, घटः इति द्रव्यम्‌ | त्रिभिः भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम्‌ अस्ति |</big>
{| class="wikitable"
|
!
== '''<small>भूतलम्‌</small>''' ==
|
!
==     <small>'''गुणः'''</small>     ==
|
!
== <small>'''जातिः'''</small>      ==
|
!
==   <small>'''द्रव्यम्‌'''</small> ==
|-
deletepagepermission, page_and_link_managers, teachers
2,632

edits