10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 284:
 
<big>भूतले नीलः इति गुणः, भूतलत्वम्‌ इति जातिः, घटः इति द्रव्यम्‌ | त्रिभिः भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम्‌ अस्ति |</big>
{| class="wikitable"
|+
|
|गुणः  
|  जातिः
| द्रव्यम्‌
|-
|विशेषणानि  
|  नीलः
| भूतलत्वम्‌ 
|घटः
|-
|
|
|भूतलम्‌
|
|}
 
                   गुणः         जातिः       द्रव्यम्‌
 
विशेषणानि           नीलः       भूतलत्वम्‌      घटः
 
                                     भूतलम्‌<br />
<big>बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्‌ |</big>
 
deletepagepermission, page_and_link_managers, teachers
2,632

edits