10---nyAyashAstram/10---prashnAH-uttarANi-ca/14---uttaradesha-sanyogaM-prati-vibhAga-karaNaM-va: Difference between revisions

added pdf link
(Added text and audio links)
(added pdf link)
Line 41:
 
<big>*अत्र किन्तु न्यायशास्त्रे कश्चन मतभेदोऽपि वर्तते | केचन वदन्ति यत्‌ विभागः तदाश्रयद्रव्यस्थितिकालं यावत् तिष्ठति | आश्रयनाशात् नश्यति इति मन्तव्यम् इति तैरुच्यते | उत्तरसंयोगानन्तरमपि इमौ विभक्तौ इति प्रतीतिः भवत्येव अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते | युक्त्या विचारः क्रियते चेत् विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति | तथा सति इमौ विभक्तौ इति प्रतीत्यनापत्तिः | गुणस्य नाशः द्विधा भवति | विरोधिगुणेन आश्रयनाशाद्वा | विरोधिगुणस्यानाशकत्वे आश्रयनाशनाश्यत्वं स्वतः भवत्येव |</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/0/0f/13_-_%E0%A4%85%E0%A4%A7%E0%A5%8B%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%9C%E0%A4%A8%E0%A4%95%E0%A4%83_%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%83_%E0%A4%AA%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D_.pdf 13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌.pdf]
teachers
762

edits