10---nyAyashAstram/10---prashnAH-uttarANi-ca/16---rUpalakShaNasmaraNe-gurutvasya-nivAraNam: Difference between revisions

added pdf link
(added text and audio link)
(added pdf link)
Line 22:
 
<big>एतदर्थं विद्याधर्यां गुरुत्वलक्षणदलप्रयोजनावसरे रूपलक्षणदलप्रयोजनं पुनस्स्मृतं— 'गुरुत्वं न रूपादिवत्‌ इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते' | अतः रूपलक्षणे स्पर्शलक्षणे च चक्षुग्राह्यत्वत्वगिन्द्रियग्राह्यत्वयोः राहित्ये सति अतिव्याप्तिः | एतदर्थं अनयोः सार्थक्ये सति लक्षणवाक्ये योजनम्‌ |</big>
 
 
 
 
 
<big>Swarup April 2018</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/7/74/16_-_%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A3%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%B0%E0%A4%A3%E0%A5%87_%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf 16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌.pdf]
teachers
746

edits