10---nyAyashAstram/10---prashnAH-uttarANi-ca/8---asamavAyikAraNanAshena-guNanAshaH: Difference between revisions

no edit summary
(added text)
No edit summary
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 8 - असमवायिकारणनाशेन गुणनाशः}}
<big>ध्वनिमुद्रणम्‌ -</big>
 
Line 7 ⟶ 8:
 
 
<big>दिक्‌पिण्डसंयोगरूपासमवायिकारणनाशेन परत्वादिनाशः | दिक्‌ इति द्रव्यम्‌ | दिशा सह संयोगो भवति | परत्वम्‌ अपरत्वञ्चेति गुणद्वयं भवति | दिक्‌ वस्तुतः एका एव; किन्तु उपाधिभेदेन अविछिद्यते, भिद्यते | अनेन समीपे विद्यमाना दिक्‌ इत्युक्ते समीपे विद्यमानं स्थानं; दूरे विद्यमाना दिक्‌ इत्युक्ते दूरे विद्यमानं स्थानम् | अतः दिक्‌ इत्येनन देशोपाधिना या दिक्‌ | अखण्डा दिक्‌ या भवति, तस्य भागाः तु भवन्ति; भागः इत्युक्ते एकैकं स्थानम्‌, एकैकोपाधिः; समीपे विद्यमाना दिक्‌ इयनेनइत्यनेन दिशः मम समीपे विद्यमानभागः | एवमेव दूरे विद्यमाना दिक्‌ इयनेनइत्यनेन दिशः मत्तः दूरे विद्यमानः भागः |</big>
 
 
Line 21 ⟶ 22:
 
<big>Swarup – September 2017</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/f5/09_-_%E0%A4%85%E0%A4%B8%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%A8%E0%A4%BE%E0%A4%B6%E0%A5%87%E0%A4%A8_%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%A8%E0%A4%BE%E0%A4%B6%E0%A4%83.pdf 9 - असमवायिकारणनाशेन गुणनाशः.pdf]
page_and_link_managers, Administrators
5,177

edits