10---nyAyashAstram/10---prashnAH-uttarANi-ca: Difference between revisions

Added text
No edit summary
(Added text)
Line 1:
<big>अस्मिन्‌ जालपुटे लभ्यन्ते न्यायशास्त्र-सम्बद्धानि प्रश्नोत्तराणि | क्रमेण प्रश्नाः तेषाम्‌ उत्तराणि च संयुज्यन्ते | प्रथमप्रश्नः अधोभागे अस्ति; तदग्रिमे प्रश्नाः क्रमेण उपरि; नूतनतमप्रश्नः सर्वोपरि च | विषयानुक्रमणि अपि अस्ति अत्र; कस्मिन्‌ अपि विषये 'click' करोति चेत्‌, स च विषायः साक्षात्‌ पुरतः आयाति |</big>
* [[1 - मा भूत्‌]]
 
* [[2 - नित्यादिविभागः]]
 
* [[3 - अस्ति, नास्ति, अभावः]]
<big>अस्मिन्‌ पुटे अस्माकं न्यायवर्गजनानां घटिताः प्रश्नाः सामान्यतया स्थापिताः; अन्यच्च भवतः/भवत्याः मनसि कोऽपि न्यायसम्बद्धप्रश्नः वर्तते चेत्‌, मह्यं प्रेषयतु [Swarup <dinbandhu@sprynet.com>]; उत्तरं ज्ञायते चेत्‌ अत्रैव लेखिष्यते |</big>
* [[4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?]]
 
* [[5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च]]
* [[1 - मा भूत्‌|<big>1 - मा भूत्‌</big>]]
* [[6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः]]
* [[2 - नित्यादिविभागः|<big>2 - नित्यादिविभागः</big>]]
* [[7 - ईश्वरस्य कृतयः क्रियाः च]]
* [[3 - अस्ति, नास्ति, अभावः|<big>3 - अस्ति, नास्ति, अभावः</big>]]
* [[8 - असमवायिकारणनाशेन गुणनाशः]]
* [[4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?|<big>4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?</big>]]
* [[9 - पदार्थानां मानचित्रम्‌]]
* [[5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च|<big>5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च</big>]]
* [[10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌]]
* [[6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः|<big>6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः</big>]]
* [[11 - उद्देश्यविधेयभावः]]
* [[7 - ईश्वरस्य कृतयः क्रियाः च|<big>7 - ईश्वरस्य कृतयः क्रियाः च</big>]]
* [[12 - कालकृतपरत्वापरत्वम्‌]]
* [[8 - असमवायिकारणनाशेन गुणनाशः|<big>8 - असमवायिकारणनाशेन गुणनाशः</big>]]
* [[13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌]]
* [[9 - पदार्थानां मानचित्रम्‌|<big>9 - पदार्थानां मानचित्रम्‌</big>]]
* [[14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?]]
* [[10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌|<big>10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌</big>]]
* [[15 - औदासीन्यम्‌]]
* [[11 - उद्देश्यविधेयभावः|<big>11 - उद्देश्यविधेयभावः</big>]]
* [[16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌]]
* [[12 - कालकृतपरत्वापरत्वम्‌|<big>12 - कालकृतपरत्वापरत्वम्‌</big>]]
* [[17 - अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌]]
* [[13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌|<big>13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌</big>]]
* [[18 - स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च]]
* [[14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?|<big>14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?</big>]]
* [[19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌]]
* [[15 - औदासीन्यम्‌|<big>15 - औदासीन्यम्‌</big>]]
* [[16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌|<big>16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌</big>]]
* [[17 - अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌|<big>17 - अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌</big>]]
* [[18 - स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च|<big>18 - स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च</big>]]
* [[19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌|<big>19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌</big>]]
 
 
<nowiki>--------------------------------</nowiki>
 
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
teachers
746

edits