10---nyAyashAstram/10---prashnAH-uttarANi-ca

From Samskrita Vyakaranam
Revision as of 02:19, 10 May 2021 by Ramapriya (talk | contribs) (Added text)

10---nyAyashAstram/10---prashnAH-uttarANi-ca
Jump to navigation Jump to search

अस्मिन्‌ जालपुटे लभ्यन्ते न्यायशास्त्र-सम्बद्धानि प्रश्नोत्तराणि | क्रमेण प्रश्नाः तेषाम्‌ उत्तराणि च संयुज्यन्ते | प्रथमप्रश्नः अधोभागे अस्ति; तदग्रिमे प्रश्नाः क्रमेण उपरि; नूतनतमप्रश्नः सर्वोपरि च | विषयानुक्रमणि अपि अस्ति अत्र; कस्मिन्‌ अपि विषये 'click' करोति चेत्‌, स च विषायः साक्षात्‌ पुरतः आयाति |


अस्मिन्‌ पुटे अस्माकं न्यायवर्गजनानां घटिताः प्रश्नाः सामान्यतया स्थापिताः; अन्यच्च भवतः/भवत्याः मनसि कोऽपि न्यायसम्बद्धप्रश्नः वर्तते चेत्‌, मह्यं प्रेषयतु [Swarup <dinbandhu@sprynet.com>]; उत्तरं ज्ञायते चेत्‌ अत्रैव लेखिष्यते |

4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?


--------------------------------


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].