10---nyAyashAstram/10---prashnAH-uttarANi-ca: Difference between revisions

Corrected spacing
(Added text)
(Corrected spacing)
Line 1:
 
 
<big>अस्मिन्‌ जालपुटे लभ्यन्ते न्यायशास्त्र-सम्बद्धानि प्रश्नोत्तराणि | क्रमेण प्रश्नाः तेषाम्‌ उत्तराणि च संयुज्यन्ते | प्रथमप्रश्नः अधोभागे अस्ति; तदग्रिमे प्रश्नाः क्रमेण उपरि; नूतनतमप्रश्नः सर्वोपरि च | विषयानुक्रमणि अपि अस्ति अत्र; कस्मिन्‌ अपि विषये 'click' करोति चेत्‌, स च विषायः साक्षात्‌ पुरतः आयाति |</big>
 
 
 
Line 7 ⟶ 10:
*[[2 - नित्यादिविभागः|<big>2 - नित्यादिविभागः</big>]]
*[[3 - अस्ति, नास्ति, अभावः|<big>3 - अस्ति, नास्ति, अभावः</big>]]
 
* [[4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?|<big>4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?</big>]]
*[[5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च|<big>5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च</big>]]
*[[6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः|<big>6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः</big>]]
teachers
746

edits