10---nyAyashAstram/10---prashnAH-uttarANi-ca: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
१) मा भूत्‌                                                     
<please replace this with content from corresponding Google Sites page>
 
२) नित्यादिविभागः
 
३) अस्ति, नास्ति, अभावः
 
४) अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?
 
५) मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च
 
६) ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः
 
७) ईश्वरस्य कृतयः क्रियाः च
 
८) पदार्थानां मानचित्रम्‌
 
९) असमवायिकारणनाशेन गुणनाशः
 
१०) जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌
 
११) उद्देश्यविधेयभावः
 
१२) कालकृतपरत्वापरत्वम्‌
 
१३) अधोदेशसंयोगजनकः व्यापारः पतनम्‌
 
१४) उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?
 
१५) औदासीन्यम्‌
 
१६) रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌
 
१७) अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌
 
१८) स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च
 
१९) सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌
page_and_link_managers, Administrators
5,159

edits