10---nyAyashAstram/10---prashnAH-uttarANi-ca

Revision as of 17:08, 7 May 2021 by Vidhya (talk | contribs)

10---nyAyashAstram/10---prashnAH-uttarANi-ca

१) मा भूत्‌                                                     

२) नित्यादिविभागः

३) अस्ति, नास्ति, अभावः

४) अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?

५) मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च

६) ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः

७) ईश्वरस्य कृतयः क्रियाः च

८) पदार्थानां मानचित्रम्‌

९) असमवायिकारणनाशेन गुणनाशः

१०) जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌

११) उद्देश्यविधेयभावः

१२) कालकृतपरत्वापरत्वम्‌

१३) अधोदेशसंयोगजनकः व्यापारः पतनम्‌

१४) उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?

१५) औदासीन्यम्‌

१६) रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌

१७) अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌

१८) स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च

१९) सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌