10---nyAyashAstram/11---kAlaH: Difference between revisions

underlining and line spacing done
(added pdf link)
(underlining and line spacing done)
Line 36:
 
 
<big>[अस्य विषयस्य पुनस्स्मरणार्थम्‌ <u>[https[05 - विशेषणं विशेष्यम्‌https://sites.google.com/site/samskritavyakaranam/10---nyAyashAstram/05---visheShaNaM-visheShyam |इदं पत्रं]]</u> पठ्यताम्‌ |]</big>
 
 
Line 52:
<big>इयं च विषयता-रूपा प्रभा घटे विद्यमाना, ज्ञानेन विना न भवति | अतः अयं विषयता-रूप-प्रकाशः कस्य इति चेत्‌, ज्ञानस्य एव | अपि च अयं प्रकाशः यत्र पतति, सः ''ज्ञानस्य विषयः'' इति उच्यते | यथा 'अयं घटः' इति ज्ञाने, विषयता-रूपा प्रभा घटे पतति अतः घटः ज्ञानस्य विषयः |</big>
 
<u><br />
<big>दीप-रूप-ज्ञानस्य प्रकाशः '''विषयता'''— सा च '''द्विविधा प्रकारता विशेष्यता'''</big></u>
 
<big>दीप-रूप-ज्ञानस्य प्रकाशः '''विषयता'''— सा च '''द्विविधा प्रकारता विशेष्यता'''</big>
 
 
teachers
746

edits