10---nyAyashAstram/18---saMyogasya-prasange-kincit: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 100:
 
 
<big>यद्यपि 'पृथगाश्रयाश्रितौ' इति समासस्य कृते सप्तमीतत्पुरुषस्य विधायकसूत्रं नास्ति ('''सप्तमी शौण्डैः''' (२.१.४०) सूत्रेण शौण्डादिगणे पठितानां शब्दानां सप्तमीतत्पुरुषः— अक्षेषु शौण्डः अक्षशौण्डः (skilled in dice), अक्षधूर्तः (cunning in dice), अक्षकितवः (a gamester in dice); शौण्डादिगणे शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर्‍अन्तर् (वनेऽन्तः → वनान्तः), पटु, पण्डित, कुशल, चपल, निपुण), किन्तु 'पृथगाश्रयाश्रितौ' इति सप्तमीतत्पुरुषत्वेन प्रयोगे लभ्यते चेत्‌ दोषः न स्यात्‌ यतोहि '''सप्तमी शौण्डैः''' इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमीतत्पुरुषसमासः कृतः— पृथगाश्रययोः आश्रितौ | तथापि अत्र द्वितीयाविभक्तौ सूत्रमस्त्येव, अतः द्वितीयातत्पुरुषसमासः स्वीक्रियते | पृथगाश्रयाश्रितौ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits