10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/laksmi-bhaginyahvyakhyanam: Difference between revisions

no edit summary
(added spacing)
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: लक्ष्मी-भगिन्याः व्याख्यानम्‌}}
<big>== <u>'''भेदः एव पृथक्त्वम् ?'''</u></big> ==
'''<u><br />
<big><u>''विषयपरिचय:''</ubig></bigu>'''
 
''<big><u>'''भेद''':</u></big>''
 
<big><u>भेदः एव पृथक्त्वम् ?</u></big>
 
 
<big><u>''विषयपरिचय:''</u></big>
 
''<big><u>भेद:</u></big>''
 
 
 
<big>लोकव्यवाहारे <u>घट: पटो न घट: पटात् भिन्न:</u> इत्यादि प्रत्यया: भेद: इति अन्योन्याभावं साधयन्ति  | घटे विद्यमान घटाभावस्य विरोधि: प्रतियोगी इति नैयायिकै: सज्ञा कृता | घट: स्वस्मिन् तादात्म्यसंबन्धेन वर्तते | घटं विहाय जगति सर्वत्र य: घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिताकाभाव: वर्तते तदेव अन्योनयाभाव: अथवा भेद: इति उच्यते | एतादृश अन्योन्यभाव: अथवा भेद: सप्तसु पदार्थेषु वर्तते |</big>
 
<u><br />
 
<big><u>'''''पृथक्त्वम्'''''</ubig></bigu>
 
<big>पृथक्त्वं नाम गुण: चथुर्विंशति गुणेषु अन्यतम: | गुणा: नवद्रव्यवृत्ति: इत्युक्ते गुणा: अन्येषु पदार्थेषु न विद्यामाना: अपि च गुणे अन्य गुणा: न वर्तन्ते | पुन: <u>घट: पटात् पृथक् घट: पुस्तकात् पृथक्</u> इति लोकव्यवहारे सति प्रशन: उदेति यदि भेद: पृथक्त्वं समानं वा ?</big>
Line 21 ⟶ 17:
 
<big>नवीन नैयायिका: वदन्ति भेद: एव पृथक्त्वम् | <u>घट: पटो न अथवा घट: पटात् पृथक्</u> द्वयो अपि समान अर्थ: बोध्यते  |</big>
 
 
<big><u>रूप: रसो न</u> अथवा रूपं घटात् पृथक् इति प्रत्यये स्पष्टतया भेद: अथवा अन्योनयाभाव: एव भासते यतोहि पृथक्त्वं गुणत्वात्  गुणेषु न वर्तन्ते | व्याकरणनियमात् वाक्यानि भिन्नानि | पृथक्त्वस्थले अवधिवाचकपदं पञ्चमी आश्रयवाचकपदं प्रथमा विभक्त्यां च भवत: | भेदस्थले प्रतियोगी अनुयोगी द्वयोपि प्रथमा विभक्ति | भेद: सप्तपदार्थवृत्ति: सर्वत्र नित्यं च वर्तते इति कृत्वा पृथक्त्वस्य अपेक्षया भेदेन सर्वत्र निर्वाह: भवितुम् अर्हति इति नवीन नैयायिकानां मत: | वाक्य शैली दृष्ट्वा भेद: भिन्न: पृथक्त्वं भिन्नम् इति न वक्तुं शक्यते | परन्तु प्राचीना: भेद: पृथक्त्वं च भिन्नपदार्थौ इति मन्यन्ते |  केषां विचार: समीचीन: इति अग्रे पश्याम: |</big>
Line 28 ⟶ 23:
<big><u>गम्भीरविचार:</u></big>'''''
 
<big>विद्याधर्या: ग्रन्थकार: चथुर्विंशति गुणेषु अन्यतम: गुण: संयोग: कथं कुत्र संभवति इति गम्भीरतया अवलोकयन् प्राचिनानां मतं स्वीकृत्य नव्यनैयायिकानां भेद: एव पृथक्त्वं अस्य आक्षेपस्य निरासं करोति |</big>
 
 
<big>विद्याधर्या: ग्रन्थकार: चथुर्विंशति गुणेषु अन्यतम: गुण: संयोग: कथं कुत्र संभवति इति गम्भीरतया अवलोकयन् प्राचिनानां मतं स्वीकृत्य नव्यनैयायिकानां भेद: एव पृथक्त्वं अस्य आक्षेपस्य निरासं करोति |</big>
 
 
Line 37 ⟶ 31:
'''''<big>-- कर्मज: संयोग: संयोगज: संयोग: --</big>'''''
 
<big>प्रथमतया संयोगस्य प्रसङ्गं पश्याम: | मूर्तद्रव्यस्य क्रियया अन्य मूर्तद्रव्येण विभुना वा सह संयोग: जात: | यत् द्रव्यं क्रियाया: आश्रयं भवति तत् मूर्तद्रव्यम्  | पृथ्वी तेज:वायु जलं च मूर्तद्रव्याणि | आकाश: काल: इत्यादि विभुद्रव्याणि  | हस्तक्रियया पुस्तकेन हस्तपुस्तक संयोग: भवति | यदा पक्षिण: वृक्षे अस्ति तदा वृक्षपक्षिणो: संयोग: भवति | क्रियया जायमान: हस्तपुस्तक संयोग: <u>''कर्मजसंयोग''</u>: इति उच्यते | शरीरपुस्तक मध्ये हस्तक्रियया य: संयोग: जात: स: ''<u>संयोगजसंयोग:</u>'' | एवम् अवयवसंयोगेन अवयविसंयोग: अपि अन्यद्रव्येण विभुना वा भवति |  </big>
 
 
<big>अत्र प्रश्न: उदेति किमर्थम्  अवयवि-द्रव्य संयोग: संयोगजसंयोग: न तु कर्मजसंयोग: ? क्रियया उत्पन्न: संयोग: कर्मज: | अवयस्य संयोगेन य: संयोग: जात: स: संयोगज: | अवयवे जायामान क्रिया अवयवि-द्रव्ययो: मध्ये संयोगं प्रति कारणम् न भवति यथा कुलालस्य पिता घटोत्पन्नकार्यं प्रति कारणं न भवति | कुलालस्य पिता न्यायशास्त्रे घटं प्रति <u>''अन्यथासिद्धं''</u> कारणम् भवति |</big>
<big>प्रथमतया संयोगस्य प्रसङ्गं पश्याम: | मूर्तद्रव्यस्य क्रियया अन्य मूर्तद्रव्येण विभुना वा सह संयोग: जात: | यत् द्रव्यं क्रियाया: आश्रयं भवति तत् मूर्तद्रव्यम्  | पृथ्वी तेज:वायु जलं च मूर्तद्रव्याणि | आकाश: काल: इत्यादि विभुद्रव्याणि  | हस्तक्रियया पुस्तकेन हस्तपुस्तक संयोग: भवति | यदा पक्षिण: वृक्षे अस्ति तदा वृक्षपक्षिणो: संयोग: भवति | क्रियया जायमान: हस्तपुस्तक संयोग: कर्मजसंयोग: इति उच्यते | शरीरपुस्तक मध्ये हस्तक्रियया य: संयोग: जात: स: संयोगजसंयोग: | एवम् अवयवसंयोगेन अवयविसंयोग: अपि अन्यद्रव्येण विभुना वा भवति |  </big>
 
 
<big>अत्र प्रश्न: उदेति किमर्थम्  अवयवि-द्रव्य संयोग: संयोगजसंयोग: न तु कर्मजसंयोग: ? क्रियया उत्पन्न: संयोग: कर्मज: | अवयस्य संयोगेन य: संयोग: जात: स: संयोगज: | अवयवे जायामान क्रिया अवयवि-द्रव्ययो: मध्ये संयोगं प्रति कारणम् न भवति यथा कुलालस्य पिता घटोत्पन्नकार्यं प्रति कारणं न भवति | कुलालस्य पिता न्यायशास्त्रे घटं प्रति अन्यथासिद्धं कारणम् भवति |</big>
 
 
Line 50 ⟶ 43:
<big>-- युतसिद्धत्वं अयुतसिद्धत्वं पृथगाश्रयाश्रितौ --</big>'''''
 
<big>अधुना नूतन प्रश्न: आगत: | कपालद्वय संयोगेन उत्पन्ने घटे अन्यस्य मूर्तद्रव्येण संयोग: जायते वा ? कपालद्वयस्य कयाचन क्रियया परस्परसंयोगात् घटम् उत्पन्नम् | पूर्वम् उक्तं यत् अवयवगत क्रियया कर्मजसंयोगेन अवयविनि अपि अन्य मूर्तद्रव्येण संयोगजसंयोगं प्राप्नोति | किन्तु अवयव द्वयो: मध्ये क्रियया जायमान संयोगेन अवयविनि घटे कर्मज: संयोगज: वा संयोग: न जायते | किमर्थम् ? यदि कपालद्वय संयोगेन घटे अपि संयोग: जायते इति स्वीकुर्म: तर्हि घट: कपालेन संयुक्त: इति स्वीकर्तव्यं स्यात् | एतस्मात् निकष: भवति यत् कपाल: अस्ति घट: अस्ति तयो: संयोग: जात: यत् अनुभवविरुद्ध: | कपालद्वयो: संयोगात् पूर्वं घटमेव नास्ति |</big>
 
 
<big>अधुना नूतन प्रश्न: आगत: | कपालद्वय संयोगेन उत्पन्ने घटे अन्यस्य मूर्तद्रव्येण संयोग: जायते वा ? कपालद्वयस्य कयाचन क्रियया परस्परसंयोगात् घटम् उत्पन्नम् | पूर्वम् उक्तं यत् अवयवगत क्रियया कर्मजसंयोगेन अवयविनि अपि अन्य मूर्तद्रव्येण संयोगजसंयोगं प्राप्नोति | किन्तु अवयव द्वयो: मध्ये क्रियया जायमान संयोगेन अवयविनि घटे कर्मज: संयोगज: वा संयोग: न जायते | किमर्थम् ? यदि कपालद्वय संयोगेन घटे अपि संयोग: जायते इति स्वीकुर्म: तर्हि घट: कपालेन संयुक्त: इति स्वीकर्तव्यं स्यात् | एतस्मात् निकष: भवति यत् कपाल: अस्ति घट: अस्ति तयो: संयोग: जात: यत् अनुभवविरुद्ध: | कपालद्वयो: संयोगात् पूर्वं घटमेव नास्ति |</big>
 
 
Line 58 ⟶ 50:
 
 
<big><u>अयुतसिद्धं</u> नाम यत्र एकं द्रव्यं अन्यं द्रव्यं आश्रित्य तस्मिन् नाशपर्यन्तं तिष्ठति | घट: कपालम् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | पट: तन्तुम् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | एताभ्यां उदाहारणाभ्याम् निकष: अस्ति अवयवि अवयवान् आश्रित्य स्वनाशपर्यन्तं तिष्ठति | तादृश अवयविनि अवयवेषु मध्ये <u>अयुतसिद्धं</u> भवति | यावत् पर्यन्तं अवयवि द्रव्य: <u>अविनश्यदवस्थं</u> स्व अवयवान् आश्रित्य तिष्ठति तावत् पर्यन्तं अवयव-अवयवियो: मध्ये <u>अयुतसिद्धं</u> भवति |  </big>
 
 
<big>घटं भूतले अस्ति | पुस्तकं उत्पीठिकायाम् अस्ति | घटं पुस्तकं च भूतलं उत्पीठिकायाम् विना भवितुं शक्नुत: | भूतलं उत्पीठिका अपि घटं पुस्तकं विना भवितुं शक्नुत: |  पुस्तकं उत्पीठिका मध्ये अवयवि अवयव सम्बन्ध: नास्ति | अत: उच्यते पुस्तकं उत्पीठिका अथवा घटं भूतलं मध्ये <u>युतसिद्धं</u> अस्ति |  घटं भूतलं विहाय भूतलं घटं विहाय स्वतन्त्रतया पृथक् पृथक् आश्रये भवति |  घटं स्वसमवायिकारणे कपालं आश्रित्य भूतलं विना तिष्ठति | भूतलं अपि तथा | भूतलं घटयो: सिद्ध: पृथक् |  तथैव परीस्तिथी  पटघटयो: पटभूतलयो: इत्यादि | तादृश युतसिद्धयो: द्रव्यो: मध्ये एव परस्पर संयोग: स्वीक्रियते | अपरै: शब्दै: कपालस्य को अपि पृथक् आश्रये आश्रित: द्रव्येण सह संयोग: स्वीक्रियते न तु स्वस्मिन् आश्रित्घटेन |</big>
 
 
<big>पूर्वस्मिन् परिच्छेदे नूतन पारिभाषिक शब्दस्य परिचय अपि अभवत् नाम <u>पृथगाश्रयाश्रितौ</u> | पृथक् च तौ आश्रयौ पृथगाश्रयौ, कर्मधारय समास | प्रुथगाश्रयौ आश्रितौ <u>पृथगाश्रयाश्रितौ</u> कर्मधारयगर्भ  द्वितीय तत्पुरुष समास | घट: स्वावये  समवायिकारणे अथवा कपालं आश्रित्य तिष्ठति | तथैव पट: तन्तुं आश्रित्य | इदानीं नूतन निकष अपि आगत: | <u>यत्र युतसिद्धत्वं तत्र पृथगाश्रयाश्रितत्वं</u> | द्वितीय निकष: अपि उत्पन्न: | यत्र <u>अयुतसिद्धत्वं इति स्वभाव: तत्र अवयवावयवि मध्ये समवायिसम्बन्ध:</u> | यस्मात् तृतीय निकष:  <u>अयुतसिद्ध-समवायिकारणयो: मध्ये समव्याप्तिरस्ति</u> | उदाहारणेन स्पष्टं भवति | यत्र यत्र धूम: तत्र तत्र वह्नि: परन्तु यत्र वह्नि: तत्र धूम: प्राय: भवेत् न वा | अत: तयो: मध्ये समव्याप्ति: नास्ति | धूम-वह्नयो: प्रसङ्गे वह्नि व्यापक: धूम: व्याप्य: | यस्य अधिकदेशवृत्ति: स: व्यापक: यस्य न्यूनदेशवृत्ति: स: व्याप्य: | किन्तु यत्र यत्र अयुतसिद्धं तत्र तत्र अवयवि अवयवेषु समवायिसंबन्धेन तिष्ठति | अत: अयुतसिद्धत्वं-समवयिकारणयो: मध्ये समव्याप्ति: |</big>
 
 
Line 74 ⟶ 66:
'''''<br />
<big>-- संयोगस्य आधारेण प्रुथक्त्वभेदयो: वैलक्षण्यम्  --</big>'''''
 
 
 
<big>“पृथागाश्रयाश्रितौ - पृथग्ववन्तौ यौ आश्रयौ तदाश्रितौ” आधारेण पृथक्त्वं नाम गुण: क: ? वृक्ष: स्वावयवे स्तिथ: पक्षिण: स्वावयवे स्तिथ: | वृक्षस्य अवयवा: भिन्ना: पक्षिण: अवयवा: भिन्ना: | अवयवेषु पृथक्त्वं इति गुण: वर्तते | स्वं स्वेन पृथग्ववान् अवयवै: आश्रित: वृक्ष: | तथैव पक्षिण: अपि | अनेन द्वौ पृथग्ववन्तौ आश्रयौ तदाश्रित: वृक्ष-पक्षिणौ | पुन: पृथक् इति व्यवहार: कदा भवति ? उत्तरम् अस्ति भिन्न आकाश देश: भवति तदा | घट: कपालम् आश्रित्य तिष्ठति कपाल: कपालिकाम् आश्रित्य इत्यादि परन्तु घटस्य अवयव-परम्परायां विद्यमाना: अवयवा: सर्वा: एकस्मिन् देशे एव सन्ति | कपालिका कपालात् न पृथक् घट: कपालत् न पृथक् घट: कपालिकात् न पृथक् इत्यादि | एकस्मिन् देशे सति अयुतसिद्धत्वे अथवा समवायिसंबन्धे स्तिथे द्रव्येषु मध्ये पृथक्त्वं न स्वीक्रियते | भिन्न आकाश देशे स्तिथे यथा वृक्ष-पक्षिणो: मध्ये घटभूतलयो: मध्ये एव पृथक्त्व गुणव्यवहारं भवति |</big>
 
 
 
Line 86 ⟶ 78:
 
'''''<br />
<big>-- '''''अवधि''''': --</big>'''''
 
 
<big>अवधित्वं इति स्वरूपसम्बन्ध विषय: उदाहरणेन स्पष्टं भवति | विभाग: इति कश्चन गुण: चतुर्विंशति गुणेषु अन्यतम: |  यदा वृक्षात् फलं पतति विभाग: वृक्ष: अपि जायते फले अपि जायते | विभाग: द्विनिष्ठ: | वृक्ष: फलात् विभक्त: | किन्तु प्रतीतिवशात् लोक व्यवहार: अस्ति <u>फलं वृक्षात् पतति</u>  न कदापि वृक्ष: फलात् पतति | अत: फले वृक्षावधिकत्वम् आरोप्यते |  <u>फलं वृक्षात् पतति</u> इति वाक्ये <u>वृक्ष: अवधि</u>: | <u>वृक्षावधिक</u>: विभाग: फले | पतनक्रियया जात: <u>विभाग: सावधिक</u>: | फलं वृक्षावधिकस्य विभागस्य आश्रय: | अवधिवाचकपदं<u>अवधि</u>वाचकपदं पञ्चमी | आश्रयवाचकपदं प्रथमा |  अवधित्वं वृक्षे आरोप्यते | विभाग: नाम गुणस्य आश्रय: फलम् | विभाग: सावधिक: | अथवा अवधिकत्वं विभागे अस्ति |</big>
 
<big>अवधित्वं इति स्वरूपसम्बन्ध विषय: उदाहरणेन स्पष्टं भवति | विभाग: इति कश्चन गुण: चतुर्विंशति गुणेषु अन्यतम: |  यदा वृक्षात् फलं पतति विभाग: वृक्ष: अपि जायते फले अपि जायते | विभाग: द्विनिष्ठ: | वृक्ष: फलात् विभक्त: | किन्तु प्रतीतिवशात् लोक व्यवहार: अस्ति फलं वृक्षात् पतति  न कदापि वृक्ष: फलात् पतति | अत: फले वृक्षावधिकत्वम् आरोप्यते |  फलं वृक्षात् पतति इति वाक्ये वृक्ष: अवधि: | वृक्षावधिक: विभाग: फले | पतनक्रियया जात: विभाग: सावधिक: | फलं वृक्षावधिकस्य विभागस्य आश्रय: | अवधिवाचकपदं पञ्चमी | आश्रयवाचकपदं प्रथमा |  अवधित्वं वृक्षे आरोप्यते | विभाग: नाम गुणस्य आश्रय: फलम् | विभाग: सावधिक: | अथवा अवधिकत्वं विभागे अस्ति |</big>
 
 
Line 106 ⟶ 97:
 
 
<big>परन्तु संयोग-विभाग-स्थले नियतावधिकं नास्ति यत: हस्तपुस्तकयो: संयोग: इति वाक्ये अवधि: क: इति नियमेन न भासते | संयोग: द्वयो अपि द्रव्यो: वर्तते | हस्तावधिक संयोग: पुस्तके इति कथनेन एव अवधे: उल्लेखनं भवति | विभाग स्थले अपि तथैव |  <u>वृक्ष: फलात् विभक्त:</u> इति वाक्ये अवधे: उल्लेखनम् भवति किन्तु <u>वृक्ष्फलयो: विभाग:</u> इति वाक्ये अवधि: न भासते |  संयोग: विभाग: द्वौ अपि द्विनिष्टौ | तयो: नियतावधिकं नास्ति |</big>
 
 
Line 113 ⟶ 104:
'''''<br />
<big>--निखिलावधिकत्वम् --</big>'''''
 
 
 
<big>पृथक्त्वं भेद: संयोग: विभाग: च सावधिका: पदार्था: | य: सावधिकपदार्थ: आश्रयभूतव्यक्तिं विहाय जगति सर्वत्र विद्यमानं द्रव्यं तदवधिकत्वं तस्मिन् सावधिकपदार्थे वर्तते चेत् अस्ति स: निखिलावधिक: पदार्थ: इत्युच्यते |</big>
 
<big>पृथक्त्वं आश्रयभूतं द्रव्यं तस्य अवयव परम्परायां यानि द्रव्याणि सन्ति तान् विहाय जगति सर्वत्र अस्ति | अथवा घट पृथक्त्वस्य अवधयसमुदाये घटं च घटपरंपरायां यानि द्रव्याणि परमाणु पर्यन्तं तान् विहाय जगति विद्यमानेषु सर्वेषु  द्रव्येषु अवधय: वर्तन्ते | तथैव पट पृथक्त्वस्य अवधयसमुदाये पटं च पटस्य अवयवपरंपरायां विद्यमान द्रव्याणि च विहाय जगति विद्यमान सर्वेषु पदार्थेषु अवधय: सन्ति | अथवा अवधयसमुदायेआश्रयावधिकत्वाभाव:वर्तन्ते | घट पृथक्त्वं एकम् एव यत् घटविशिष्टं किन्तु घटपृथक्त्वे अनेका: अवधय: सन्ति |  पृथक्त्वं आश्रयभूत द्रव्येण अथवा अवधयसमुधायेन भिद्यते | एतस्मात् विवरणात् निष्कर्ष: भवति <u>पृथक्त्वे अनेकावधिकत्वं अस्ति न तु</u> निखिलावधिकत्वम् |</big>
 
<big>पृथक्त्वं आश्रयभूतं द्रव्यं तस्य अवयव परम्परायां यानि द्रव्याणि सन्ति तान् विहाय जगति सर्वत्र अस्ति | अथवा घट पृथक्त्वस्य अवधयसमुदाये घटं च घटपरंपरायां यानि द्रव्याणि परमाणु पर्यन्तं तान् विहाय जगति विद्यमानेषु सर्वेषु  द्रव्येषु अवधय: वर्तन्ते | तथैव पट पृथक्त्वस्य अवधयसमुदाये पटं च पटस्य अवयवपरंपरायां विद्यमान द्रव्याणि च विहाय जगति विद्यमान सर्वेषु पदार्थेषु अवधय: सन्ति | अथवा अवधयसमुदायेआश्रयावधिकत्वाभाव:वर्तन्ते | घट पृथक्त्वं एकम् एव यत् घटविशिष्टं किन्तु घटपृथक्त्वे अनेका: अवधय: सन्ति |  पृथक्त्वं आश्रयभूत द्रव्येण अथवा अवधयसमुधायेन भिद्यते | एतस्मात् विवरणात् निष्कर्ष: भवति पृथक्त्वे अनेकावधिकत्वं अस्ति न तु निखिलावधिकत्वम् |</big>
 
<big>भेद: प्रतियोगिनं विहाय सर्वत्र नित्यं वर्तते | घटभेद: घटं विहाय सर्वत्र अस्ति स्वावयवपरम्परायाम् अपि | उच्यते घटे घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिता | पटे घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिताकाभाव: | पटे घटभेद: पुस्तकभेद: भूतलभेद: इत्यादि अनेकविध भेदा: वर्तन्ते | घटभेदस्य अवधि: अथवा प्रतियोगी घटं पुस्तकभेदस्य प्रतियोगी अथवा अवधि: पुस्तकं भूतलभेदस्य प्रतियोगी भूतलं इत्यादि | घटभेदस्य प्रतियोगी घटमेव भवितुमर्हति | पटे विद्यमान: प्रत्येक: भेद: प्रतियोगितया भिद्यते | एवं भेदस्य अवधे: उल्लेखनेन <u>भेद: एकावधिक</u>: इति स्पष्टं भवति | तर्हि <u>भेद: न  निखिलावधिक: |</u>  </big>
 
<big>भेद: प्रतियोगिनं विहाय सर्वत्र नित्यं वर्तते | घटभेद: घटं विहाय सर्वत्र अस्ति स्वावयवपरम्परायाम् अपि | उच्यते घटे घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिता | पटे घटत्वावच्छिन्न तादत्म्यसंबन्धावच्छिन्न प्रतियोगिताकाभाव: | पटे घटभेद: पुस्तकभेद: भूतलभेद: इत्यादि अनेकविध भेदा: वर्तन्ते | घटभेदस्य अवधि: अथवा प्रतियोगी घटं पुस्तकभेदस्य प्रतियोगी अथवा अवधि: पुस्तकं भूतलभेदस्य प्रतियोगी भूतलं इत्यादि | घटभेदस्य प्रतियोगी घटमेव भवितुमर्हति | पटे विद्यमान: प्रत्येक: भेद: प्रतियोगितया भिद्यते | एवं भेदस्य अवधे: उल्लेखनेन भेद: एकावधिक: इति स्पष्टं भवति | तर्हि भेद: न  निखिलावधिक: |  </big>
 
<big>संयोग: निखिलावधिक: पदार्थ: किम्? पटे पुस्तकं लेखनी घटं इति चिन्तयाम: | तर्हि पुस्ताकवधिक: संयोग: पटे | घटावधिक: संयोग: पटे | लेखन्यावधिक: संयोग: पटे | किन्तु पटे तन्त्वावधिक: संयोग: नास्ति | अथवा आश्र्यावधिक: संयोग: पटे नास्ति | अत: <u>संयोगस्थलेऽपि अनेकावधिकत्वं अस्ति न निखिलावधिकत्वम् |</u></big>
 
<big>संयोग: निखिलावधिक: पदार्थ: किम्? पटे पुस्तकं लेखनी घटं इति चिन्तयाम: | तर्हि पुस्ताकवधिक: संयोग: पटे | घटावधिक: संयोग: पटे | लेखन्यावधिक: संयोग: पटे | किन्तु पटे तन्त्वावधिक: संयोग: नास्ति | अथवा आश्र्यावधिक: संयोग: पटे नास्ति | अत: संयोगस्थलेऽपि अनेकावधिकत्वं अस्ति न निखिलावधिकत्वम् |</big>
 
<big>विभाग: निखिलावधिक: पदार्थ: किम्? '''संयोगनाशको गुण: विभाग''': इति तर्कसंग्रहवाक्यम् | विभाग: अपि न निखिलावधिक: पदार्थ: | घट: स्वनाशपर्यन्तम् कपालम् आश्रित्य तिष्ठति | घटकपालयो: संयोग: नास्ति विभाग: अपि नास्ति | युतसिद्द्यो: द्रव्यो: मध्ये एव संयोग: तथैव युतसिद्धयो: द्रव्ययो: मध्ये एव विभाग: अपि | स्वाश्रयावयवावधिकत्वं विभागे नास्ति इति कृत्वा <u>विभागे न निखिलावधिकत्वम् |</u></big>
 
<big>विभाग: निखिलावधिक: पदार्थ: किम्? संयोगनाशको गुण: विभाग: इति तर्कसंग्रहवाक्यम् | विभाग: अपि न निखिलावधिक: पदार्थ: | घट: स्वनाशपर्यन्तम् कपालम् आश्रित्य तिष्ठति | घटकपालयो: संयोग: नास्ति विभाग: अपि नास्ति | युतसिद्द्यो: द्रव्यो: मध्ये एव संयोग: तथैव युतसिद्धयो: द्रव्ययो: मध्ये एव विभाग: अपि | स्वाश्रयावयवावधिकत्वं विभागे नास्ति इति कृत्वा विभागे न निखिलावधिकत्वम् |</big>
 
<big>लोके कस्यापि पदार्थ: नास्ति यस्य निखिलावधिकत्वम् | त्रयाणुका: द्रव्याणां अवयवपरंपरायां वर्तन्ते इति प्रत्यक्ष प्रमाणेन स्वीक्रियन्ते | द्वयणुकम् त्रयणुकस्य अवयव: अपि च परमाणु: द्वयणुकस्य अवयव: इति अनुमीयते | द्वयणुक स्थरे प्रत्यक्ष प्रमाणं नास्ति | यदि परमाणु:एकाकी भवितुं शक्नोति तर्हि परमाणो: पृथक्त्वं निखिलावधिक: पदार्थ: स्यात् | किन्तु तादृश प्रमाणस्य अभावेन परमाणु: एकाकी इति न स्वीक्रियन्ते | ये परमाणव: सन्ति ते द्वयणुकस्य अवयवभूत: द्वयाणुका: त्रयाणुकस्य अवयव: | अत: <u>परमाणव: एकाकी न निखिलावधिकत्वं परमाणो: पृथक्त्वे अपि नास्ति |</u></big>
 
<big>लोके कस्यापि पदार्थ: नास्ति यस्य निखिलावधिकत्वम् | त्रयाणुका: द्रव्याणां अवयवपरंपरायां वर्तन्ते इति प्रत्यक्ष प्रमाणेन स्वीक्रियन्ते | द्वयणुकम् त्रयणुकस्य अवयव: अपि च परमाणु: द्वयणुकस्य अवयव: इति अनुमीयते | द्वयणुक स्थरे प्रत्यक्ष प्रमाणं नास्ति | यदि परमाणु:एकाकी भवितुं शक्नोति तर्हि परमाणो: पृथक्त्वं निखिलावधिक: पदार्थ: स्यात् | किन्तु तादृश प्रमाणस्य अभावेन परमाणु: एकाकी इति न स्वीक्रियन्ते | ये परमाणव: सन्ति ते द्वयणुकस्य अवयवभूत: द्वयाणुका: त्रयाणुकस्य अवयव: | अत: परमाणव: एकाकी न निखिलावधिकत्वं परमाणो: पृथक्त्वे अपि नास्ति |</big>
 
'''''<br />
<big>-- भेद: एव पृथक्त्वं इति आक्षेपस्य निरास: --</big>'''''
 
<big>उपरि पृथगाश्रयाश्रित: युतसिद्ध: अवधि: नियतावधिकं, निखिलावधिकं इत्यादि अनेकविधा: पारिभाषिकाशब्दानां परिशीलनं अभवत् |  नवीननैयायिका: भेद: एव पृथक्त्वं इति आक्षेपं कृत्वा आपादनद्वयं वदन्ति | तयो: आपदनयो: ग्रन्थकारेण दत्त उत्तरं समाधानं च  बोधनार्थं एतावत् विचार: अभवत् |</big>
 
 
<big>“कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः</big>
<big>उपरि पृथगाश्रयाश्रित: युतसिद्ध: अवधि: नियतावधिकं, निखिलावधिकं इत्यादि अनेकविधा: पारिभाषिकाशब्दानां परिशीलनं अभवत् |  नवीननैयायिका: भेद: एव पृथक्त्वं इति आक्षेपं कृत्वा आपादनद्वयं वदन्ति | तयो: आपदनयो: ग्रन्थकारेण दत्त उत्तरं समाधानं च  बोधनार्थं एतावत् विचार: अभवत् |</big>
 
<big>तथाविधत्वाभावात्‌ न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः | न च गुणरूपस्य तस्य रूपादिवत्‌</big>
 
<big>“कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात्‌ न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः | न च गुणरूपस्य तस्य रूपादिवत्‌ मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्‌ भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात्‌ तद्दोषतादवस्थ्यमिति वाच्यम्‌ |”</big>
 
<big>कपालावधिकत्वस्यापि आवश्यकत्वात्‌ तद्दोषतादवस्थ्यमिति वाच्यम्‌ |”</big>
 
<big>प्रथम वाक्यं वदति यत् कपाल: च भूतल: च पृथगाश्रयाश्रितौ | तयो: मध्ये क्रियया कर्मज: संयोगज: संयोग: भवति यथा पूर्वं दृष्टम्  | परन्तु कपालघटयो: मध्ये  पृथगाश्रयाश्रितत्वं नास्ति | एकस्मिन् देशे व्याप्तयो: तयो: मध्ये संयोग: न सम्भवति इति सिद्धान्तिन: पूर्वपक्षिण: च मन्येते |द्वितीय वाक्ये पूर्वपक्षिणो: आपादनद्वयं ग्रन्थकारेण प्रतिपाद्यते | न च “दोष:..” वाच्यम् | न च अस्य अन्वयं वाच्यम् इति पदेन | न्यायशास्त्रे तथा नियम: | दोष: इति पदं विना वदनेन दोषस्य विषय: क: इति न च...वाच्यं मध्ये आगच्छति | प्रथम आपादनं अस्ति “ गुणरूपस्य तस्य रूपदिवत् मूर्तोत्पतिद्वितियक्षणे जायमानस्य नियतावधिकत्वे मानाभवात्” | द्वितीय आपदनं “भूतलावधिकत्वस्य कपालावधिकत्वस्यापि आवश्यकत्वात्” | सिद्धान्तिन: उत्तर रूपेण वदन्ति  “तद्दोशतादवस्थ्यमिति न च वाच्यं” अथवा पुन: तद् दोषं आयाति क: दोष: इति अग्रे पश्याम: | अस्मिन् प्रसङ्गे नवीननैयायिका: ये भेद: एव पृथक्त्वं इति वदन्ति ते पूर्वपक्षिण: | सिद्धान्तिन: प्राचीन नैयायिका: येषां मतं ग्रन्थकार: अपि स्वीकरोति |</big>
Line 149 ⟶ 141:
<big>-- प्रथम आपादनं  तस्य उत्तरम् --</big>'''''
 
<big>द्रव्येषु विद्यमाना: गुणा: मूर्तद्रव्योत्पत्ते: उत्तरक्षणे भवति | अत्र “गुणरूपस्य तस्य…” | तस्य इति पृथक्त्वस्य विशेषणम् | चथुर्विंशति गुणेषु पृथक्त्वं अन्यतम: | किन्तु इदानीं न सिद्ध: यथा संयोग: विभाग: रूपं संख्या इत्यादि सिद्दगुणा: | किमर्थम् न सिद्द: ? यद्यपि रूपादिवत् द्वितीयक्षणे जायमान: पृथक्त्वस्य नियातवधिकं अस्ति | उभौ पक्षिणौ पृथक्त्वस्य नियतावधिकं मन्येते | घट: पृथक् इति वदनेन कस्मात् पृथक् इति श्रोतु: मनसि आकाङ्ग्शा उदेति | कस्मात् पृथक् इति वक्तव्यं भवति पञ्चमी विभक्ति उपयुज्य | घट: पटात् पृथक् | पृथक्त्वस्य आश्रय: घट: पञ्चमी विभक्ति पदं पट:अवधि: | अत: पृथक्त्व गुणे नियमेन अवधि: अवधिक: भासेते | एतादृश: नियतावधिक: गुण: गुणेषु न स्वीकर्तव्य: “मानाभाव:” इति पूर्वपक्षिण: वदन्ति | संयोगादय: अन्या: गुणा: ये सिद्दा: ते नियतावधिक गुणा: न | यदि पृथक्त्वं गुणेषु न वर्तते तर्हि कुत्र भवितुं अर्हति इति प्रश्ने सति पृथक्त्व सथले भेद: एव स्वीकर्तव्य:  | भेद: अपि नियतावधिक: | घट: पटो न अथवा घट: पटात् भिन्न: इत्यादि प्रतितौ अवधि: नियमेन भासते | अत: पूर्वपक्षिण: पृथक्त्वस्य स्वाभाव: भेदरूपता इव इति आपाद्यन्ते | किन्तु भेद: अन्योनयाभाव: | न केवलं द्रव्येषु परन्तु सपतसु पदार्थेषु वर्तते सर्त्वत्र नित्यं वर्तते |  गुण: केवलं द्रव्ये एव भवति | यदि भेद: एव पृथक्त्वं तादृशी भेदरूप पृथक्त्वं द्रव्योत्पत्ते: द्वितीयक्षणे न जायते | भेदस्य नित्यत्वात् तस्य आरम्भ: न अपि च द्रव्य: स्वस्मिन् विद्यमान अन्योन्याभावस्य कारणं न भवति |</big>
 
 
<big>द्रव्येषु विद्यमाना: गुणा: मूर्तद्रव्योत्पत्ते: उत्तरक्षणे भवति | अत्र “गुणरूपस्य तस्य…” | तस्य इति पृथक्त्वस्य विशेषणम् | चथुर्विंशति गुणेषु पृथक्त्वं अन्यतम: | किन्तु इदानीं न सिद्ध: यथा संयोग: विभाग: रूपं संख्या इत्यादि सिद्दगुणा: | किमर्थम् न सिद्द: ? यद्यपि रूपादिवत् द्वितीयक्षणे जायमान: पृथक्त्वस्य नियातवधिकं अस्ति | उभौ पक्षिणौ पृथक्त्वस्य नियतावधिकं मन्येते | घट: पृथक् इति वदनेन कस्मात् पृथक् इति श्रोतु: मनसि आकाङ्ग्शा उदेति | कस्मात् पृथक् इति वक्तव्यं भवति पञ्चमी विभक्ति उपयुज्य | घट: पटात् पृथक् | पृथक्त्वस्य आश्रय: घट: पञ्चमी विभक्ति पदं पट:अवधि: | अत: पृथक्त्व गुणे नियमेन अवधि: अवधिक: भासेते | एतादृश: नियतावधिक: गुण: गुणेषु न स्वीकर्तव्य: “मानाभाव:” इति पूर्वपक्षिण: वदन्ति | संयोगादय: अन्या: गुणा: ये सिद्दा: ते नियतावधिक गुणा: न | यदि पृथक्त्वं गुणेषु न वर्तते तर्हि कुत्र भवितुं अर्हति इति प्रश्ने सति पृथक्त्व सथले भेद: एव स्वीकर्तव्य:  | भेद: अपि नियतावधिक: | घट: पटो न अथवा घट: पटात् भिन्न: इत्यादि प्रतितौ अवधि: नियमेन भासते | अत: पूर्वपक्षिण: पृथक्त्वस्य स्वाभाव: भेदरूपता इव इति आपाद्यन्ते | किन्तु भेद: अन्योनयाभाव: | न केवलं द्रव्येषु परन्तु सपतसु पदार्थेषु वर्तते सर्त्वत्र नित्यं वर्तते |  गुण: केवलं द्रव्ये एव भवति | यदि भेद: एव पृथक्त्वं तादृशी भेदरूप पृथक्त्वं द्रव्योत्पत्ते: द्वितीयक्षणे न जायते | भेदस्य नित्यत्वात् तस्य आरम्भ: न अपि च द्रव्य: स्वस्मिन् विद्यमान अन्योन्याभावस्य कारणं न भवति |</big>
 
 
Line 158 ⟶ 149:
'''''<br />
<big>-- द्वितीय आपादनं --</big>'''''
 
 
 
<big>पूर्वपक्षिण: द्वितीयं आपादनम् अस्ति  “भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात्‌” अर्थात् यदि द्वितीयादि क्षणे जायमानस्य पृथक्त्वस्य नियतावधिकत्वं स्वीकुर्म: चेत् भूतलावधिकत्व पृथक्त्वं घटे कपालावधिकत्व पृथक्त्वं अपि घटे यतोहि नियतावधिकस्य नियम: नोक्तम् |</big>
Line 176 ⟶ 165:
 
'''''<br />
<big>-- '''''सारांश''''': --</big>'''''
 
 
 
<big>आहत्य अन्योनयाभाव-रूप भेद: अतिरिक्त गुण: पृथक्त्वम् | जगति द्विविधभिन्नता अस्ति | एक: भेद: इति पदार्थ: अन्योनयाभाव: य: सर्वत्र वर्तते नित्यं सप्तसु पदार्थेषु वर्तते | द्वितीय: अस्ति द्रव्येण  विशिष्ट पृथक्त्वं इति गुण: |गुणत्वात् द्रव्ये एव वर्तते | द्रव्योत्पत्ति द्वितीयक्ष्णे नियतावधिकत्वेन जायते इत्युक्ते कस्मात् पृथक् इति अन्य द्रव्यस्य अवधित्वेन वक्तव्यं भवति | घट: पटात् पृथक् यत्र पञ्चमी विभक्ति पदं अवधि: सावधिक पृथक्त्वं घटे | समानदिग्व्यापिन: परमाणु पर्यन्तं अवयवावधिकम् अवयवि-पृथक्त्वे नास्ति | तथैव अवयव्यावधिकम्  पृथक्त्वं अवयवेषु न वर्तन्ते | अनेन निष्कर्ष: यत् द्रव्येण विशिष्ट पृथक्त्वम् एकम् एव किन्तु अनेकावधिक: न निखिलावधिक: | अनेकावधिक: पृथक्त्वं आश्रयभूत द्रव्येण अथवा अवधयसमुदायेन भिद्यते न तु अवधिभेदेन | अवयवि आश्रयभूत अवयवेषु समवायसंबन्धेन स्वनाशपर्यन्तं तिष्ठति | अयुतसिद्दत्वात् अवयवि-अवयवो: मध्ये संयोग: न जायते विभाग: अपि न भवति | पुन: पृथक्त्वं द्रव्ये द्रव्येण एव विशिष्यते |</big>
 
 
 
 
page_and_link_managers, Administrators
5,154

edits