10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/ratna-bhaginyahvyakhyanam: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: रत्ना-भगिन्याः व्याख्यानम्‌}}
<please replace this with content from corresponding Google Sites page>
 
= <big>पारिभाषिकशब्दाः</big> =
 
==== <big><u>कर्मजः संयोगः, संयोगजः संयोगः</u></big> ====
<big>“हस्तपुस्तकयोः सम्योगः” - एतस्मिन् उदाहरणे</big>
 
<big>कर्मजः ⇒ हस्तपुस्तकसंयोगक्रियया/कर्मणा जातः संयोगः कर्मजः |</big>
 
<big>सम्योगजः ⇒ हस्तपुस्तकसंयोगेन कायपुस्तकसम्योगः जातः | एषः (कायपुस्तकसंयोगः) संयोगः संयोगजः |</big>
 
==== <big><u>अन्यथासिद्धः</u></big> ====
<big>यः एकस्य साक्षात् कारणं न किन्तु एकस्य कारणस्य कारणं |</big>
 
<big>कुलालः घटस्य कारणम् | कुलालस्य पिता कुलालस्य कारणम् | पिता घटस्य कारणं नास्ति | किन्तु पिता घटस्य अन्यथासिद्धः |</big>
 
==== <big><u>युतसिद्धौ</u></big> ====
<big>(युत = पृथक्     सिद्धः =द्रव्यम् अवयवसंयोगेन सिध्यति )</big>
 
<big>युत अवयवाः सन्ति द्वयोः | अनेन तौ युतसिद्धौ |</big>
 
<big>यौ पृथक् स्तः | यौ भिन्नदेशे स्तः | ययोः संयोगः सम्भवः |</big>
 
<big>हस्तः पृथक् पुस्तकं पृथक् | एतयोः संयोगः सम्भवः | एतौ युतसिद्धौ | संयोगः युतसिद्धयोः एव भवति |</big>
 
<big>किन्तु हस्तः शरीरात् पृथक् न | एतयोः संयोगः असम्भवः | एतौ अयुतसिद्धौ | संयोगः अयुतसिद्धयोः न भवति |</big>
 
<big>(पुनस्स्मरणम् - अवयवावयविनोः समवायसम्बन्धः|)</big>
 
==== <big><u>आश्रयः आश्रितः</u></big> ====
<big>आश्रयः = आधारः</big>
 
<big>आश्रितः = आधेयः (यः आश्रये अस्ति)</big>
 
<big>अवयवः/अवयवसमूहः अवयविनोः आश्रयः|</big>
 
<big>उदाहरणानि -</big>
 
<big>घटः (स्वावयवे) कपाले आश्रितः | कपालः घटस्य आश्रयः |</big>
 
<big>शरीरं स्वावयवे आश्रितः | शरीरस्य अवयवाः शरीरस्य आश्रयः (आश्रयाः) |</big>
 
==== <big><u>प्रुथगाश्रयाश्रितौ</u></big> ====
<big>“पक्षी वृक्षे अस्ति |” इत्यस्मिन् उदाहरणे -</big>
 
<big>पक्षी स्वावयवे आश्रितः | पक्षिणः अवयवाः पक्षिणः आश्रयः |</big>
 
<big>वृक्षः स्वावयवे आश्रितः | वृक्षस्य अवयवाः वृक्षस्य आश्रयः |</big>
 
<big>पक्षिणः आश्रयः पृथक् वृक्षस्य आश्रयः पृथक् | पक्षी पृथक् आश्रितः वृक्षः पृथक् आश्रितः |</big>
 
<big>यः पृथगाश्रये भवति/स्थितः सः पृथगाश्रयाश्रितः |</big>
 
<big>यौ पृथगाश्रययोः आश्रितौ (स्तः) तौ पृथगाश्रयाश्रितौ |</big>
 
<big>यौ भिन्नदेशयोः स्तः |</big>
 
<big>पृथगाश्रयाश्रितौ  = युतसिद्धौ</big>
 
==== <big><u>भिन्नाश्रयाश्रितौ</u></big> ====
<big>भिन्नः = समानः न  </big>
 
<big>यः भिन्नाश्रये भवति/स्थितः सः भिन्नाश्रयाश्रितः |</big>
 
<big>यौ भिन्नाश्रययोः आश्रितौ (स्तः) तौ भिन्नाश्रयाश्रितौ |</big>
 
<big>उदाहरणम् -</big>
 
<big>शरीरं भिन्नं हस्तः भिन्नः | हस्तः शरीरात् पृथक् न (इत्युक्ते भिन्नदेशौ न स्तः) किन्तु शरीरं हस्तः समानौ पदार्थौ न, तौ भिन्नौ | तौ भिन्नाश्रयाश्रितौ किन्तु प्रुथगाश्रयाश्रितौ न |</big>
 
==== <big><u>एकावधिकव्तम्</u></big> ====
<big>यस्य एकः एव अवधिः |</big>
 
# <big>भेदस्य</big>
 
==== <big><u>अनेकावधिकत्वम्</u></big> ====
 
# <big>संयोगस्य</big>
# <big>वियोगस्य</big>
# <big>पृथक्व्तस्य</big>
 
==== <big><u>नियतावधिकत्वम्</u></big> ====
<big>यस्य विषयस्य प्रतीतौ नियमेन अवधिः भासते तस्य नियतावधिकत्वम् |</big>
 
<big>यदि प्रतीतेः अवधेः आवश्यकता नास्ति चेत् नियतावधिकत्वम् नास्ति |</big>
 
<big>उदा - पृथक्त्वस्य अवधिः प्रतीतौ सर्वदा भासते अतः पृथक्त्वम् नियतावधिकम् | इत्युक्ते कस्मात् पृथक् इति वक्तव्यम् |</big>
 
# <big>पृथक्त्वस्य</big>
# <big>भेदस्य</big>
 
==== <big><u>निखिलावधिकत्वम्</u></big> ====
<big>स्वं विहाय जगति सर्वे अवधयः |</big>
 
<big>कस्यापि नास्ति निखिलावधिक्त्वम् | केवलं चर्चार्थं स्वीकृतम् |</big>
 
==== <big><u>संयोगः</u></big> ====
<big>संयोगः द्विनिष्ठः |</big>
 
<big>उदा - हस्तपुस्तकसंयोगः भवति चेत् संयोगः इति गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति | हस्तावधिकसम्योगः पुस्तके पुस्तकावधिकसम्योगः हस्ते |</big>
 
<big>संयोगः युतसिद्धयोरेव भवति | उदा - घटभूतलयोः संयोगः सम्भवः |</big>
 
<big>अयुतसिद्धयोः संयोगः असम्भवः | उदा - घटः घटस्य स्वस्य कपालस्य च संयोगः असम्भवः |</big>
 
<big>घटः (आश्रितः)</big>
 
<big>↑</big>
 
<big>कपालः (आश्रयः आश्रितः च )</big>
 
<big>↑</big>
 
<big>कपालिका (आश्रयः आश्रितः च )</big>
 
<big>↑</big>
 
<big>परमाणुः (आश्रयः)     '''अवयवपरम्परया परमाणुः कपालिकायाः कपालस्य घटस्य च आश्रयः | अतः घटः कपालः च पृथगाश्रयाश्रितौ न | तौ भिन्नदेशयोः न स्तः | तयोः संयोगः न भवति |'''</big>
 
==== <big><u>विभागः</u></big> ====
<big>विभागः द्विनिष्ठः |</big>
 
<big>उदा - हस्तपुस्तकयोः विभागः भवति चेत् विभागः इति गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति |</big>
 
<big>स्वभावतः अवधिः न भासते | प्रतीतेः वशात् अवधिः भासते |</big>
 
<big>उदा - हस्तः पुस्तकात् विभक्तः | “हस्ते यः विभागः अस्ति तस्य अवधित्वं पुस्तके अस्ति” इति प्रतीतेः वशात् ज्ञायते |</big>
 
<big>विभागः संयोगस्य नाशकः |</big>
 
==== <big><u>भेदः</u></big> ====
<big>प्राचीनाः नूतनाः च अङ्गीकुर्वन्ति -</big>
 
<big>भेदः = भिन्नः = समानम् न</big>
 
<big>भेदः नित्यः</big>
 
<big>भेदः गुणः न |</big>
 
<big>भेदः अन्योन्याभावः |</big>
 
<big>भेदः सप्तसु पदार्थेषु भवति |</big>
 
==== <big><u>पृथक्त्वम्</u></big> ====
<big>'''प्राचीनानां मतम्'''</big>
 
<big>पृथक् = भिन्नदेशे भवति</big>
 
<big>पृथक्त्वम् गुणः | अतः द्रव्ये एव वर्तते | अन्येषु षत्सु पदार्थेषु न |</big>
 
<big>'''नवीनानां मतम्'''</big>
 
<big>पृथक्त्वम् = भेदः</big>
 
<big>भेदः एव पृथक्त्वम् | पृथक्त्वम् गुणः न |</big>
 
<big>इत्युक्ते “पृथक्त्वम् सप्तसु पदार्थेषु अन्यतमः | पृथक्त्वम् सप्तसु पदार्थेषु वर्तते |” इति |</big>
 
<big>'''''अवधिः, अवधिकः'''''</big>
 
<big>“वृक्षात् फलं पतति |” इत्यस्मिन् उदाहरणे -</big>
 
<big>फले क्रिया अस्ति | फले विभागः अस्ति |</big>
 
<big>वृक्षे क्रिया नास्ति | वृक्षे अपि विभागः अस्ति | (विभागः द्विनिष्ठः |) फलविभागस्य '''अवधिः वृक्षे''' अस्ति | '''वृक्षः अवधिकः''' | (“क” प्रत्यय संयोगेन विशेषः भवति | अवधिकः इति अत्र वृक्षस्य विशेषणम् |)</big>
 
 
<big>“वृक्षात् फलं ''पृथक्'' |” इत्यस्मिन् उदाहरणे -</big>
 
<big>अवधिकत्वम्                              </big>
 
<big>↑                                      </big>
 
<big>पृथक्त्वम् = अवधिकम् =सावधिकम्              अवधित्वम्            </big>
 
<big>↑                                        ↑</big>
 
<big>फलम्                             वृक्षः (अवधिः)</big>
 
<big>''पृथक् = सावधिकपदार्थः | इत्युके कस्मात् पृथक् (=अवधिः कः?) इति सर्वदा वक्तव्यम् (सम्पूर्णम् अवगमनार्थम् )|''</big>
 
 
<big>पृथक्त्वम् = वृक्षावच्छिन्ना, पुस्तकावच्छिन्ना, नद्यावच्छिन्ना, गृहावच्छिन्ना, वाहनावच्छिन्ना….</big>
 
<big>↑</big>
 
<big>फलम्</big>
 
<big>“हस्तः पुस्तकात् भिन्नः |” इत्यस्मिन् उदाहरणे -</big>
 
<big>पुस्तकभेदः (=पुस्तकान्योन्याभावः)        पुस्तकत्वम् ↔  प्रतियोगिता ↔   तादात्मीयसम्बन्धः</big>
 
<big>↑                                        ↑             ↑             ↑</big>
 
<big>हस्तः                                            पुस्तकम् (प्रतियोगी)</big>
 
<big>पुस्तकभेदः, गृहभेदः, वाहनभेदः, शिलाभेदः, पर्णभेदः, लेखनिभेदः, वस्त्रभेदः…….</big>
 
<big>↑</big>
 
<big>हस्तः</big>
 
= <big>भेदः एव पृथक्त्वम्” इति आक्षेपस्य निरासः</big> =
 
==== <big><u>नूतननय्यायिकानां (पूर्वपक्षिणः) मतम् अधोलिखितम्</u></big> ====
<big>भेदः एव पृथक्त्वम् | पृथक्त्वम् इति गुणः न किन्तु अन्योन्याभावः एव |</big>
 
* <big>रूपं न रसः इति प्रतीतौ, पृथक्त्वम् गुणः इति स्वीकुर्मः चेत् अत्र गुणः गुणे अस्ति इति आपत्तिः भवति , तत् कोऽपि न अङ्गीकुर्वन्ति | (= गुणः गुणे न वर्तते |)</big>
* <big>रसभेदः रूपे अस्ति इति सर्वे अङ्गीकुर्वन्ति | (भेदः गुणे वर्तते |)</big>
 
 
<big>अधोलिखितयोः वाक्ययोः -</big>
 
# <big>घटः पटः न |  - प्रतियोगिनः अनुयोगिनः च प्रथमाविभक्तिः भवति |</big>
# <big>घटः पटात् पृथक् | - अवधिवाचकस्य पञ्चमिविभक्तिः आश्रयवाचकस्य प्रथमाविभक्तिः भवति |</big>
 
<big>किन्तु अत्र केवलं व्याकरणे भिन्नता अस्ति किन्तु अर्थः समानः | पदभेदेन अर्थभेदः न भवति | यथा डुकृण् धातुः सकर्मकः यत् धातुः अकर्मकः किन्तु एतयोर्मध्ये अर्थभेदः नास्ति | केवलः व्याकरणे भेदः अस्ति |</big>
 
==== <big><u>पूर्वपक्षिणः (नूतननय्यायिकानां ) आपादानद्वयं</u></big> ====
 
=== <u>नूतनानां मतमस्ति यदि भेदः पृथक्त्वम् भिन्नौ स्तः इति स्वीकुर्मः चेत् -</u> ===
<big>गुणरूपस्य तस्य (पृथक्त्व्स्य) रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिक्त्वे मानाभावात्</big>
## <big>द्रव्यं कारणं, कार्याधिकरणं च गुणस्य | मूर्तद्रव्यस्य उत्पत्तेः प्रथमक्षणे द्रव्यं निर्गुणं भवति |</big>
## <big>द्वितीयक्षणे तस्मिन् (निर्गुणद्रव्ये) गुणः जायते |</big>
## <big>रूपं रसः गन्धः संयोगः विभागः इत्यादयः गुणाः (ये गुणान् पूर्वपक्षिणः सिद्धान्तिनः च स्वीकुर्वन्ति) नियतावधिकाः न | (एते सिद्धगुणाः इति अपि वदन्ति |)</big>
## <big>किन्तु पृथक्त्वम् नियतावधिकम् | अन्यः कः यस्य नियतावधिकत्वमस्ति? भेदस्य नियतावधिकत्वमस्ति | यस्य  नियतावधिकत्वमस्ति गुणः न सः भेदः | अतः पृथक्त्वम् गुणः इति अनङ्गीकारः |</big>
## <big>पूर्वपक्षिणा सिद्धगुणेषु सावधिकत्वम् अङ्गीकृतं किन्तु नियतावधिकत्वं अनङ्गीकृतम् |उदा - संयोगः सावधिकः, एषः गुणः इति स्वीकृतम् |</big>
 
# <big>भूतलावधिकत्वस्येव कपालावधिकत्व्यस्यापि आवश्यकत्वात्</big>
 
## <big>यदि पृथक्त्वं गुणः इति स्वीकुर्मः तर्हि घटपृथक्त्वे भूतलावधिक्त्वम् इव कपालावधिकत्वम् अपि स्यात्, किन्तु तथा नास्ति | अतः पृथक्त्वं गुणः इति न अङ्गीकुर्मः |</big>
 
=== <big><u>सिद्धान्तिनः एतयोः आक्षेपस्य निरासस्य तर्कः अधोलिखितः -</u></big> ===
<big>           I.     “घटकपालयोः संयोगः न भवति” इति द्वयोः (सिद्धान्तिनः पूर्वपक्षिणः च ) अङ्गीकारः | एषः बिन्दुः  द्वितीयापादनस्य निवारणार्थम् आधारः |</big>
 
<big>          II.     यदि संयोगः असम्भवः तर्हि घटकपालयोः युतसिद्धत्वं नास्ति | (यदि संयोगः भवति चेत् युतसिद्धत्वमस्ति |)</big>
 
<big>          III.     युतसिद्धत्वं नास्ति चेत् पृथक्त्वावधिकमपि नास्ति | अतः कपालावधिकपृथक्त्वम् घटे घटावधिकपृथक्त्वम् कपाले नास्ति इति स्वीकरणीयम् |</big>
 
<big>         IV.     किन्तु कपालवधिकभेदः घटे घटावधिकभेदः कपाले अस्ति किन्तु संयोगः न जायते एतयोः | अतः पृथक्त्वभेदयोः वैलक्षण्यं संपन्नम् |</big>
 
==== <big><u>सारांशः भेदस्य पृथक्त्वस्य च</u></big> ====
<big>भेदः पृथक्त्वम् न |</big>
{| class="wikitable"
|#
|पृथक्त्वम्
|भेदः
|-
|1
|एकः गुणः
|अन्योन्याभावः
|-
|2
|बहवः अवधयः
|एकः अवधिः
|-
|3
|आश्रभेदेन भिद्यते
|आश्रयभेदेन न भिद्यते
|-
|4
|अवधिसमुदायेन भिद्यते
|अवधिभेदेन भिद्यते
|-
|5
|एकस्मिन् द्रव्ये  भवति
|प्रतियोगिनं विहाय सर्वत्र भवति
|-
|6
|एकत्र (आश्रभूतद्रव्ये) वर्तते
|बहुत्र वर्तते (प्रतियोगिनं विहाय जगति सर्वत्र)
|-
|7
|अनित्यः (द्रव्यस्य गुणः, अतः द्रव्यस्याद्यन्तयोः अवलम्बते)
|नित्यः (उदा - पुस्तकत्वं कदापि गुहायां न भवति, पुस्तकभेदः गुहायां सर्वदा वर्तते, यदा पुस्तकम् नासीत् तदापि पुस्तकत्वं गुहायां न आसित्)
|-
|8
|अवधित्वस्य ज्ञानम् न अपेक्षितम् (अवधिः कः इति अपेक्षितं किन्तु अवधित्वं केन भिद्यते, विशिष्यते  इति
 
न)
|प्रतियोगितायाः ज्ञानम् अपेक्षितम् (प्रतियोगिता केन अवच्छिद्यते इति, प्रतियोगिताकः भेदः)
|-
|9
|नियतावधिकत्वम्
|नियतावधिकत्वम्
|-
|10
|साकङ्क्षः (अवधिः कः?)
|साकङ्क्षः (प्रतियोगिता का?)
|-
|11
|निखिलावधिकत्वम् नास्ति
|निखिलावधिकत्वम् नास्ति
|}
page_and_link_managers, Administrators
5,094

edits