10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/ratna-bhaginyahvyakhyanam: Difference between revisions

no edit summary
(added text and table)
No edit summary
Line 2:
= <big>पारिभाषिकशब्दाः</big> =
 
==== <big><u>कर्मजः संयोगः, संयोगजः संयोगः</u></big> ====
<big>“हस्तपुस्तकयोः सम्योगः” - एतस्मिन् उदाहरणे</big>
 
Line 9:
<big>सम्योगजः ⇒ हस्तपुस्तकसंयोगेन कायपुस्तकसम्योगः जातः | एषः (कायपुस्तकसंयोगः) संयोगः संयोगजः |</big>
 
==== <big><u>अन्यथासिद्धः</u></big> ====
<big>यः एकस्य साक्षात् कारणं न किन्तु एकस्य कारणस्य कारणं |</big>
 
<big>कुलालः घटस्य कारणम् | कुलालस्य पिता कुलालस्य कारणम् | पिता घटस्य कारणं नास्ति | किन्तु पिता घटस्य अन्यथासिद्धः |</big>
 
==== <big><u>युतसिद्धौ</u></big> ====
<big>(युत = पृथक्     सिद्धः =द्रव्यम् अवयवसंयोगेन सिध्यति )</big>
 
Line 27:
<big>(पुनस्स्मरणम् - अवयवावयविनोः समवायसम्बन्धः|)</big>
 
==== <big><u>आश्रयः आश्रितः</u></big> ====
<big>आश्रयः = आधारः</big>
 
Line 40:
<big>शरीरं स्वावयवे आश्रितः | शरीरस्य अवयवाः शरीरस्य आश्रयः (आश्रयाः) |</big>
 
==== <big><u>प्रुथगाश्रयाश्रितौ</u></big> ====
<big>“पक्षी वृक्षे अस्ति |” इत्यस्मिन् उदाहरणे -</big>
 
Line 57:
<big>पृथगाश्रयाश्रितौ  = युतसिद्धौ</big>
 
==== <big><u>भिन्नाश्रयाश्रितौ</u></big> ====
<big>भिन्नः = समानः न  </big>
 
Line 68:
<big>शरीरं भिन्नं हस्तः भिन्नः | हस्तः शरीरात् पृथक् न (इत्युक्ते भिन्नदेशौ न स्तः) किन्तु शरीरं हस्तः समानौ पदार्थौ न, तौ भिन्नौ | तौ भिन्नाश्रयाश्रितौ किन्तु प्रुथगाश्रयाश्रितौ न |</big>
 
==== <big><u>एकावधिकव्तम्</u></big> ====
<big>यस्य एकः एव अवधिः |</big>
 
# <big>भेदस्य</big>
 
==== <big><u>अनेकावधिकत्वम्</u></big> ====
 
# <big>संयोगस्य</big>
Line 79:
# <big>पृथक्व्तस्य</big>
 
==== <big><u>नियतावधिकत्वम्</u></big> ====
<big>यस्य विषयस्य प्रतीतौ नियमेन अवधिः भासते तस्य नियतावधिकत्वम् |</big>
 
Line 89:
# <big>भेदस्य</big>
 
==== <big><u>निखिलावधिकत्वम्</u></big> ====
<big>स्वं विहाय जगति सर्वे अवधयः |</big>
 
<big>कस्यापि नास्ति निखिलावधिक्त्वम् | केवलं चर्चार्थं स्वीकृतम् |</big>
 
==== <big><u>संयोगः</u></big> ====
<big>संयोगः द्विनिष्ठः |</big>
 
Line 115:
<big>↑</big>
 
<big>परमाणुः (आश्रयः)     '''अवयवपरम्परया परमाणुः कपालिकायाः कपालस्य घटस्य च आश्रयः | अतः घटः कपालः च पृथगाश्रयाश्रितौ न | तौ भिन्नदेशयोः न स्तः | तयोः संयोगः न भवति |'''</big>
 
==== <big><u>विभागः</u></big> ====
<big>विभागः द्विनिष्ठः |</big>
 
Line 128:
<big>विभागः संयोगस्य नाशकः |</big>
 
==== <big><u>भेदः</u></big> ====
<big>प्राचीनाः नूतनाः च अङ्गीकुर्वन्ति -</big>
 
Line 141:
<big>भेदः सप्तसु पदार्थेषु भवति |</big>
 
==== <big><u>पृथक्त्वम्</u></big> ====
<big>'''प्राचीनानां मतम्'''</big>
 
<big>पृथक् = भिन्नदेशे भवति</big>
Line 148:
<big>पृथक्त्वम् गुणः | अतः द्रव्ये एव वर्तते | अन्येषु षत्सु पदार्थेषु न |</big>
 
<big>'''नवीनानां मतम्'''</big>
 
<big>पृथक्त्वम् = भेदः</big>
Line 156:
<big>इत्युक्ते “पृथक्त्वम् सप्तसु पदार्थेषु अन्यतमः | पृथक्त्वम् सप्तसु पदार्थेषु वर्तते |” इति |</big>
 
<big>'''''अवधिः, अवधिकः'''''</big>
 
<big>“वृक्षात् फलं पतति |” इत्यस्मिन् उदाहरणे -</big>
Line 162:
<big>फले क्रिया अस्ति | फले विभागः अस्ति |</big>
 
<big>वृक्षे क्रिया नास्ति | वृक्षे अपि विभागः अस्ति | (विभागः द्विनिष्ठः |) फलविभागस्य '''अवधिः वृक्षे''' अस्ति | '''वृक्षः अवधिकः''' | (“क” प्रत्यय संयोगेन विशेषः भवति | अवधिकः इति अत्र वृक्षस्य विशेषणम् |)</big>
 
 
<big>“वृक्षात् फलं ''पृथक्'' |” इत्यस्मिन् उदाहरणे -</big>
 
<big>अवधिकत्वम्                              </big>
Line 176 ⟶ 177:
<big>फलम्                                     वृक्षः (अवधिः)</big>
 
<big>''पृथक् = सावधिकपदार्थः | इत्युके कस्मात् पृथक् (=अवधिः कः?) इति सर्वदा वक्तव्यम् (सम्पूर्णम् अवगमनार्थम् )|''</big>
 
 
<big>पृथक्त्वम् = वृक्षावच्छिन्ना, पुस्तकावच्छिन्ना, नद्यावच्छिन्ना, गृहावच्छिन्ना, वाहनावच्छिन्ना….</big>
Line 200 ⟶ 202:
= <big>भेदः एव पृथक्त्वम्” इति आक्षेपस्य निरासः</big> =
 
==== <big><u>नूतननय्यायिकानां (पूर्वपक्षिणः) मतम् अधोलिखितम्</u></big> ====
<big>भेदः एव पृथक्त्वम् | पृथक्त्वम् इति गुणः न किन्तु अन्योन्याभावः एव |</big>
 
* <big>रूपं न रसः इति प्रतीतौ, पृथक्त्वम् गुणः इति स्वीकुर्मः चेत् अत्र गुणः गुणे अस्ति इति आपत्तिः भवति , तत् कोऽपि न अङ्गीकुर्वन्ति | (= गुणः गुणे न वर्तते |)</big>
* <big>रसभेदः रूपे अस्ति इति सर्वे अङ्गीकुर्वन्ति | (भेदः गुणे वर्तते |)</big>
 
 
<big>अधोलिखितयोः वाक्ययोः -</big>
Line 213 ⟶ 216:
<big>किन्तु अत्र केवलं व्याकरणे भिन्नता अस्ति किन्तु अर्थः समानः | पदभेदेन अर्थभेदः न भवति | यथा डुकृण् धातुः सकर्मकः यत् धातुः अकर्मकः किन्तु एतयोर्मध्ये अर्थभेदः नास्ति | केवलः व्याकरणे भेदः अस्ति |</big>
 
==== <big><u>पूर्वपक्षिणः (नूतननय्यायिकानां ) आपादानद्वयं</u></big> ====
 
=== <big>नूतनानां मतमस्ति यदि भेदः पृथक्त्वम् भिन्नौ स्तः इति स्वीकुर्मः चेत् -</big> ===
 
# <big>गुणरूपस्य तस्य (पृथक्त्व्स्य) रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिक्त्वे मानाभावात्</big>
 
=== <bigu>नूतनानां मतमस्ति यदि भेदः पृथक्त्वम् भिन्नौ स्तः इति स्वीकुर्मः चेत् -</bigu> ===
# <big>गुणरूपस्य तस्य (पृथक्त्व्स्य) रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिक्त्वे मानाभावात्</big>
## <big>द्रव्यं कारणं, कार्याधिकरणं च गुणस्य | मूर्तद्रव्यस्य उत्पत्तेः प्रथमक्षणे द्रव्यं निर्गुणं भवति |</big>
## <big>द्वितीयक्षणे तस्मिन् (निर्गुणद्रव्ये) गुणः जायते |</big>
Line 229 ⟶ 230:
## <big>यदि पृथक्त्वं गुणः इति स्वीकुर्मः तर्हि घटपृथक्त्वे भूतलावधिक्त्वम् इव कपालावधिकत्वम् अपि स्यात्, किन्तु तथा नास्ति | अतः पृथक्त्वं गुणः इति न अङ्गीकुर्मः |</big>
 
=== <big><u>सिद्धान्तिनः एतयोः आक्षेपस्य निरासस्य तर्कः अधोलिखितः -</u></big> ===
<big>           I.     “घटकपालयोः संयोगः न भवति” इति द्वयोः (सिद्धान्तिनः पूर्वपक्षिणः च ) अङ्गीकारः | एषः बिन्दुः  द्वितीयापादनस्य निवारणार्थम् आधारः |</big>
 
Line 238 ⟶ 239:
<big>         IV.     किन्तु कपालवधिकभेदः घटे घटावधिकभेदः कपाले अस्ति किन्तु संयोगः न जायते एतयोः | अतः पृथक्त्वभेदयोः वैलक्षण्यं संपन्नम् |</big>
 
==== <big><u>सारांशः भेदस्य पृथक्त्वस्य च</u></big> ====
<big>भेदः पृथक्त्वम् न |</big>
{| class="wikitable"
teachers
746

edits