10---nyAyashAstram/20---saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit: Difference between revisions

m
Protected "20 - संयोग-विभागयोः स्वभावप्रसङ्गे पुनः किञ्चित्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(added pdf link)
m (Protected "20 - संयोग-विभागयोः स्वभावप्रसङ्गे पुनः किञ्चित्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(5 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 20 - संयोग-विभागयोः स्वभावप्रसङ्गे पुनः किञ्चित्‌}}
 
{| class="wikitable mw-collapsible mw-collapsed"
 
!'''<big>ध्वनिमुद्रणानि -</big>'''
|-
 
|<big>'''2017 वर्गः'''</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/87_saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit_2017-05-13.mp3 १) saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit_2017-05-13]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/88_saMyoga-vibhAgayoH-avadhi-prasange_2017-05-20.mp3 २) saMyoga-vibhAgayoH-avadhi-prasange_2017-05-20]</big>
|}
 
 
Line 37 ⟶ 38:
 
 
<big>पूर्वम्‌ उक्तं यत्‌ द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते; संयोगः अपि तथा— यथा घटः उत्पद्यते संयोगसम्बन्धेन चक्रे | प्रथमं घटोत्पत्तिः, तदुत्तरक्षणे घटचक्रयोः संयोगोत्पत्तिः |</big> <big>घटाकाशयोरपि संयोगो तदुत्तरक्षणे जन्यते | ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगजाश्च संयोगाः उत्पद्यन्ते | विभागस्तु द्रव्यस्योत्पत्तेः तदुत्तरक्षणे न जायते यतोहि विभागः संयोगनाशकः | प्रथमतया संयोगो भवति, तदनन्तरं क्रियया विभागो जायते |</big>
 
 
<big>घटाकाशयोरपि संयोगो तदुत्तरक्षणे जन्यते | ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगजाश्च संयोगाः उत्पद्यन्ते | विभागस्तु द्रव्यस्योत्पत्तेः तदुत्तरक्षणे न जायते यतोहि विभागः संयोगनाशकः | प्रथमतया संयोगो भवति, तदनन्तरं क्रियया विभागो जायते |</big>
 
 
page_and_link_managers, Administrators
5,097

edits