10---nyAyashAstram/20---saMyoga-vibhAgayoH-svabhAva-prasange-punaH-kincit: Difference between revisions

fixed spacing
(added pdf link)
(fixed spacing)
Line 38:
 
<big>पूर्वम्‌ उक्तं यत्‌ द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते; संयोगः अपि तथा— यथा घटः उत्पद्यते संयोगसम्बन्धेन चक्रे | प्रथमं घटोत्पत्तिः, तदुत्तरक्षणे घटचक्रयोः संयोगोत्पत्तिः |</big>
 
 
<big>घटाकाशयोरपि संयोगो तदुत्तरक्षणे जन्यते | ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगजाश्च संयोगाः उत्पद्यन्ते | विभागस्तु द्रव्यस्योत्पत्तेः तदुत्तरक्षणे न जायते यतोहि विभागः संयोगनाशकः | प्रथमतया संयोगो भवति, तदनन्तरं क्रियया विभागो जायते |</big>
teachers
746

edits