10---nyAyashAstram/24---vibhAga-saMyoga-nAshayoH-kArykAraNabhAvaH: Difference between revisions

m
Protected "24 - विभागसंयोगनाशयोः कार्यकारणभावः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(added pdf link)
m (Protected "24 - विभागसंयोगनाशयोः कार्यकारणभावः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 24 - विभागसंयोगनाशयोः कार्यकारणभावः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि -'''</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/108_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-1_2017-10-07.mp3 १) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-1_2017-10-07]  </big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/109_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-2_2017-10-14.mp3 २) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-2_2017-10-14]  </big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/110_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-3_2017-10-21.mp3 ३) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-3_2017-10-21]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/111_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-4_2017-10-28.mp3 ४) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-4_2017-10-28]</big>
|}
 
 
<big>ध्वनिमुद्रणानि -</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/108_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-1_2017-10-07.mp3 १) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-1_2017-10-07]  </big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/109_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-2_2017-10-14.mp3 २) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-2_2017-10-14]  </big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/110_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-3_2017-10-21.mp3 ३) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-3_2017-10-21]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/111_vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-4_2017-10-28.mp3 ४) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-4_2017-10-28]</big>
 
 
Line 55 ⟶ 57:
 
<big>उत्तरं— तर्हि विभागस्य क्षणे संयोगनाशः | यदि क्रिया एव कारणं संयोगनाशस्य, तर्हि विलम्बः कुतः ? प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति अस्ति किल प्रक्रिया |</big>
 
 
<big>प्रश्नः— तथा मन्यते चेत्‌ | किन्तु प्रतिपक्षी वदेत्‌ यत्‌ विभागः संयोगनाशः च समानकाले किमर्थं न स्यात्‌ ? नाम विभागः अतिरिक्तगुणः मा भवतु |</big>
 
 
 
Line 96 ⟶ 100:
 
<big>उत्तरं— किन्तु विभागः भिन्नः, संयोगनाशः भिन्नः इति स्वीक्रियते चेत्‌, द्वयोः कश्चन सम्बन्धः मन्तव्यः | यतोहि यत्र संयोगनाशः भवति, तत्र विभागः प्रतीयते |</big>
 
 
<big>प्रश्नः— द्वयोः सम्बन्धः किमर्थं वक्तव्यः ?</big>
 
 
 
Line 107 ⟶ 113:
 
<big>उत्तरम्‌— अस्तु तर्हि तद्वत्‌ अत्र विभागसंयोगनाशयोः कारणम्‌ क्रिया एव भवतु इति चेत् चिन्तयाम | परन्तु सस्यवृक्षयोः नैयत्यं नास्ति | अत्र विभागसंयोगनाशयोः नियतत्वं; नियमेन सहचर्यम्‌ अस्ति | तत्र तु एकेन सस्येन साकं यत्किमपि सस्यम्‌ उत्पद्येत | एतदेव सस्यं जायेत इति नास्ति | परन्तु अत्र विभागः अस्ति चेत्‌, संयोगनाशः अपि भवत्येव इति दृष्टम्‌ | तर्हि नियतः कश्चन सम्बन्धः अस्ति | नियतः सम्बन्धः अस्ति चेत्‌, कार्यकारणभावो वा कश्चन भवेदेव |</big>
 
 
<big>प्रश्नः— कश्चन सम्बन्धः नाम द्वयोः कारणं समानम्‌ | समानकारणजन्यत्वम्‌ |</big>
 
 
 
page_and_link_managers, Administrators
5,094

edits