10---nyAyashAstram/25---AdyapatanasamavAyikAraNaM-gurutvaM---dalasArthakyam: Difference between revisions

m
Protected "25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(added pdf link)
m (Protected "25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(5 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌}}
 
{| class="wikitable mw-collapsible mw-collapsed"
 
!<big>'''ध्वनिमुद्रणानि--'''</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/122_uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam__gurutvalakShaNe-dalasArthakyam_2018-04-21.mp3 १) uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam_+_gurutvalakShaNe-dalasArthakyam_2018-04-21]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/123_gurutvalakShaNe-dalasArthakyam__dvividhalakShaNaM-sAmAnyaM-visheShashca_2018-04-28.mp3 २) gurutvalakShaNe-dalasArthakyam_+_dvividhalakShaNaM-sAmAnyaM-visheShashca_2018-04-28]</big>
|}
 
 
Line 36 ⟶ 37:
 
<big>अन्यत्‌ उदाहरणम्‌ | द्रव्यस्य किं लक्षणम्‌ ? गुणवत्त्वं द्रव्यस्य लक्षणम्‌ | नाम द्रव्यस्य सामान्यलक्षणम्‌ | अधुना पृथिवी द्रव्यम्‌ अस्ति | तर्हि को‍ऽपि प्रश्नं कुर्यात्— 'पृथिवी इति द्रव्यस्य किं लक्षणम्‌ ?' पृथिव्याः लक्षणं किम्‌ इति अपृष्ट्वा, पृथिवी-द्रव्यस्य लक्षणं किम्‌ इति | नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम्‌ | न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत्‌ जानाति सः यत्‌ पृथिवी द्रव्यम्‌ अस्ति, अतः, विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति | उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत्‌ अन्येभ्यः द्रव्येभ्यः व्यावर्तयति | स च विशेषः गन्धः |</big>
 
 
<big>तर्हि पृथिवी-द्रव्यस्य प्रश्ने सति, उत्तरत्वे प्रथमतया विचारयामः यत्‌ द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्‌' इति | अस्मिन्‌ लक्षणे कश्चन दोषः अस्ति वा ? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषो वर्तते किम्‌ ? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति | किन्तु यदा दलचिन्तनं कुर्मः, तदा पश्यामः यत्‌ वस्तुतः गन्धवत्त्वम्‌ इत्येव पर्याप्तम्‌ | गुणवत्त्वम्‌ इत्यस्य आवश्यकता नास्ति |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits