10---nyAyashAstram/26---dalasArthakya-cintanam/adyasyandanasamavayikaranamdravatvam: Difference between revisions

m
Protected "आद्यस्यन्दनासमवायिकारणं द्रवत्वम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "आद्यस्यन्दनासमवायिकारणं द्रवत्वम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: आद्यस्यन्दनासमवायिकारणं द्रवत्वम्}}
<please replace this with content from corresponding Google Sites page>
<big>(८) तर्कसङ्ग्रहे मूलवाक्यम् 'आद्यस्यन्दनासमवायिकारणं द्रवत्वम्' |</big>
 
 
<big>'''आद्यस्यन्दनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं द्रवत्वस्य लक्षणम् |'''</big>
 
 
<big>त्रीणि दलानि : १) आद्यस्यन्दनत्वावच्छिन्नकार्यता    २) समवायसम्बन्धावच्छिन्नकार्यता *    ३) समवायसम्बन्धावच्छिन्नकारणता</big>
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|<big>निवारणम्</big>
|-
|<big>समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>सर्वेषु असमवायिकारणेषु  </big>
|<big>आद्यस्यन्दनत्वावच्छिन्नकार्यता</big>
|-
|<big>आद्यस्यन्दनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>आद्यस्यन्दनस्य समवायिकारणे</big>
|<big>समवायसम्बन्धावच्छिन्नकारणता</big>
|-
|'''<big>आद्यस्यन्दनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् **</big>'''
|'''<big>नास्ति</big>'''
|'''<big>नास्ति</big>'''
|<big>नास्ति</big>
|}
<big>* आद्यस्यन्दनासमवायिकारणं द्रवत्वम् इति तर्कसङ्ग्रहस्य मूलवाक्यम् | तस्मिन् असमवायिकारणम्‌ इति उल्लिखितम् | समवायिकारणे च निमित्तकारणे अतिव्याप्तिवारणाय असमवायिकारणम्‌ इत्यस्य वदनम् आवश्यकञ्च |समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति असमवायिकारणस्य लक्षणम् |</big>
 
 
<big>** तर्कसङ्ग्रहस्य मूलवाक्यम् अनुसृत्य यद्यपि आद्यस्यन्दनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं द्रवत्वस्य लक्षणम् इति द्रवत्वस्य तटस्थलक्षणवाक्यस्य कथनावसरे दलत्रयं स्वाभाविकतया प्रविष्टं स्यात् तथापि कार्यतायाम् आद्यस्यन्दनत्वावच्छिन्नत्वम् इति विशेषदलस्य उपादानेन सर्वेषु असमवायिकारणेषु अव्याप्तिदोषस्य वारणत्वात् समवायसम्बन्धावच्छिन्नकार्यता इत्यस्य दलस्य व्यर्थता सिध्यति | अतः तत् दलं त्यक्तव्यम् एव | कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति दलं न उपात्तं चेदपि आद्यस्यन्दनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं द्रवत्वस्य लक्षणम् इत्यनेन न क्वचित् दोषः |</big>
page_and_link_managers, Administrators
5,072

edits