10---nyAyashAstram/26---dalasArthakya-cintanam/caksurmatragrahyogunorupam: Difference between revisions

fixed spacing of tables
(text added)
(fixed spacing of tables)
Line 11:
<big>३) गुणत्वम्</big>
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>चक्षुरिन्द्रियग्राह्यत्वम् </big>
|<big>अतिव्याप्तिः </big>
|<big>रूपस्य आश्रये द्रव्ये, घटपटादिषु च रूपत्वजात्याम्   </big>
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम् </big>
|-
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम् </big>
|<big>अतिव्याप्तिः </big>
|<big>गुरुत्वे </big>
|<big>चक्षुरिन्द्रियग्राह्यत्वम् </big>
|-
|<big>गुणत्वम् </big>
|<big>अतिव्याप्तिः </big>
|<big>अन्येषु गुणेषु </big>
|<big>चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|-
|<big>चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|<big>अतिव्याप्तिः </big>
|<big>रूपत्वजात्याम् </big>
|<big>गुणत्वम् </big>
|-
|<big>चक्षुरिन्द्रियग्राह्यत्वे सति गुणत्वम् </big>
|<big>अतिव्याप्तिः </big>
|<big>द्वीन्द्रियग्राह्येषु सङ्ख्यादिषु गुणेषु </big>
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्</big>
|-
|<big>चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम् </big>
|<big>अतिव्याप्तिः </big>
|<big>गुरुत्वे </big>
|<big>चक्षुरिन्द्रियग्राह्यत्वम् </big>
|-
|'''<big>चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्</big>'''
|'''<big>नास्ति</big>'''
|'''<big>नास्ति</big>'''
|'''<big>नास्ति</big>'''
|}
<big>स्पर्शलक्षणे 'त्वगिन्द्रियमात्रग्राह्यो गुणो स्पर्शः' इत्यत्रापि त्रीणि दलानि सन्ति, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रियाग्राह्यत्वं च गुणत्वम् | दलसार्थक्यम् एवमेव करणीयम्</big>
teachers
746

edits