10---nyAyashAstram/26---dalasArthakya-cintanam/gandhasamanadhikaranadravyatvaparajatimattvamprthivyahlaksanam: Difference between revisions

no edit summary
(fixed spacing)
No edit summary
 
(3 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE: गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम्}}
'''<big>(१८) ‘गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं’ द्रव्यस्य लक्षणम् | गुणसमानाधिकरणत्वे सति सत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् |</big>'''
 
Line 5 ⟶ 6:
 
 
<big>गुणाधिकरणत्वं वा गुणवत्त्वम् एव द्रव्यत्वम् अथवा द्रव्यस्य लक्षणम् इति कथ्यते चेत् अव्याप्तिदोषः इति दूषयति पुर्वपक्षीपूर्वपक्षी | अव्याप्तिः कुत्र ?</big>
 
 
Line 11 ⟶ 12:
 
 
<big>(२) तथापि पुर्वपक्षिणःपूर्वपक्षिणः आपादनम् अनुवर्तते यत् उत्पन्ने च तदनुक्षणमेव विनष्टे द्रव्ये गुणः नोत्पद्यते एव | अत्रास्ति अव्याप्तिः इति पुर्वपक्षिणःपूर्वपक्षिणः आपादनम् | तदा सिद्धान्ती उत्तरयति, यथाश्रुतं लक्षणं, गुणाधिकरणत्वं वा गुणवत्त्वं द्रव्यस्य लक्षणम् इति न स्वीकार्यम् | द्रव्यत्वम् इत्युक्ते गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वम् अथवा गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् इत्येव स्वीकार्यम् |</big>
 
 
page_and_link_managers, Administrators
5,094

edits