10---nyAyashAstram/26---dalasArthakya-cintanam/ghrANagrAhyoguNogandhaH: Difference between revisions

m
Protected "घ्राणग्राह्यो गुणो गन्धः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "घ्राणग्राह्यो गुणो गन्धः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: घ्राणग्राह्यो गुणो गन्धः}}
<please replace this with content from corresponding Google Sites page>
 
<big>'''(५) तर्कसङ्ग्रहे मूलवाक्यं 'घ्राणग्राह्यो गुणो गन्धः' | घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणम् |'''</big>
 
 
<big>घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति गुणत्वं गन्धस्य लक्षणम् |</big>
 
<big>द्वे दले :</big>
 
<big>१) घ्राणेन्द्रियग्राह्यत्वम् | घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयता |</big>
 
<big>२) गुणत्वम्</big>
 
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>घ्राणेन्द्रियग्राह्यत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>गन्धत्वजात्याम्    </big>
|<big>गुणत्वम्</big>
|-
|<big>गुणत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>अन्येषु गुणेषु</big>
|<big>घ्राणेन्द्रियग्राह्यत्वम्</big>
|-
|<big>'''घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वम्'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|}
<big>एवमेव रसनग्राह्यो गुणो रसः, श्रोत्रग्राह्यो गुणो शब्दः इति रसस्य च शब्दस्य लक्षणवाक्ये दलसार्थक्यं साधनीयम् |</big>
 
<big>घ्राणरसनश्रोत्रेन्द्रियाणां गुणमात्रग्राहकत्वात्, तदाश्रयद्रव्यस्य अग्राहकत्वात् च रूपस्य लक्षणवाक्यवत् गन्धरसशब्दानां लक्षणवाक्ये मात्र-शब्दस्य योजनं न आवश्यकम् |</big>
page_and_link_managers, Administrators
5,094

edits