10---nyAyashAstram/26---dalasArthakya-cintanam/sanskaramatrajanyamjnanamsmrtih: Difference between revisions

m
Protected "संस्कारमात्रजन्यं ज्ञानं स्मृतिः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "संस्कारमात्रजन्यं ज्ञानं स्मृतिः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: संस्कारमात्रजन्यं ज्ञानं स्मृतिः}}
<please replace this with content from corresponding Google Sites page>
'''<big>(१०) तर्कसङ्ग्रहे मूलवाक्यं ‘संस्कारमात्रजन्यं ज्ञानं स्मृतिः’ | संस्कारभिन्नजन्यत्वाभावत्त्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम् |</big>'''
 
 
<big>मात्र = तद्भिन्नः + तद्भिन्नाभावः | अत्र संस्कारभिन्नम् इत्युक्तौ इन्द्रियम् इति बोध्यम् |</big>
 
 
<big>त्रीणि दलानि :</big>
 
<big>१) संस्कारजन्यत्वम् |</big>
 
<big>२) संस्कारभिन्नजन्यत्वाभावः (संस्कारभिन्नाजन्यत्वम्)|</big>
 
<big>३) ज्ञानत्वम् |</big>
 
{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>संस्कारजन्यत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>संस्कारध्वंसे</big>
|<big>ज्ञानत्वम्</big>
|-
|<big>संस्कारभिन्नजन्यत्वाभावः</big>
|<big>अतिव्याप्तिः</big>
|<big>आकाशे, नित्यद्रव्येषु</big>
|<big>संस्कारजन्यत्वम्</big>
|-
|<big>ज्ञानत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>अनुभवे</big>
|<big>संस्कारभिन्नजन्यत्वाभाववत्त्वम्</big>
|-
|<big>संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वाभाववत्त्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>संस्कारध्वंसे</big>
|<big>ज्ञानत्वम्</big>
|-
|<big>संस्कारजन्यत्वे सति ज्ञात्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>प्रत्यभिज्ञायाम्</big>
 
<big>(सोऽयं देवदत्तः)</big>
|<big>संस्कारभिन्नजन्यत्वाभाववत्त्वम्</big>
|-
|<big>संस्कारभिन्नजन्यत्वाभाववत्त्वे सति ज्ञानत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>ईश्वरीयज्ञाने</big>
 
<big>ईश्वरस्य ज्ञानं सर्वदा वर्तते इत्यस्मात् |</big>
|<big>संस्कारजन्यत्वम्</big>
|-
|<big>'''संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वाभाववत्त्वे सति ज्ञानत्वम्'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|}
<big>स्पर्शलक्षणे 'त्वगिन्द्रियमात्रग्राह्यो गुणो स्पर्शः' इत्यत्रापि त्रीणि दलानि सन्ति, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रियाग्राह्यत्वं च गुणत्वम् | दलसार्थक्यम् एवमेव करणीयम् |</big>
page_and_link_managers, Administrators
5,094

edits