10---nyAyashAstram/28---vyApticintanam: Difference between revisions

no edit summary
(Added text)
No edit summary
 
(6 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 28 - व्याप्तिचिन्तनम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि-'''</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/229_vyApticintanam_2020-09-19.mp3 १) vyApticintanam_2020-09-19]    </big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/230_vyApticintanam-2_2020-09-26.mp3 २) vyApticintanam-2_2020-09-26]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/231_vyApticintanam-3_2020-10-03.mp3 ३) vyApticintanam-3_2020-10-03]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/232_vyApticintanam-4_2020-10-10.mp3 ४) vyApticintanam-4_2020-10-10]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/233_vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17.mp3 ५) vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17]</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/234_vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24.mp3 ६) vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24]</big>
|}
 
 
<big>ध्वनिमुद्रणानि-</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/229_vyApticintanam_2020-09-19.mp3 १) vyApticintanam_2020-09-19]    </big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/230_vyApticintanam-2_2020-09-26.mp3 २) vyApticintanam-2_2020-09-26]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/231_vyApticintanam-3_2020-10-03.mp3 ३) vyApticintanam-3_2020-10-03]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/232_vyApticintanam-4_2020-10-10.mp3 ४) vyApticintanam-4_2020-10-10]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/233_vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17.mp3 ५) vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/234_vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24.mp3 ६) vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24]</big>
 
 
Line 40 ⟶ 42:
 
 
<big>वीप्सार्थं ‘यत्र यत्र’ इति अपेक्षितम्‌ | नाम, एकस्मिन्‌ स्थले न अपि तु सर्वेषु स्थलेषु यत्र यत्र पुस्तकमस्ति, तत्र तत्र लेखनी अपि अस्ति; तत्तु पुस्तकलेखन्योः प्रसङ्गे न सङ्गच्छते | किन्तु विप्सार्थं साहचर्यम्‌ अपेक्षितम्‌—‌व्याप्यः यत्र यत्र अस्ति तत्र तत्र व्यापकः; व्यापकः यत्र यत्र नास्ति तत्र तत्र व्याप्यः नास्ति | तर्हि ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌', अस्मिन्‌ वाक्ये सामानाधिकरण्यं च वीप्सा च द्वयमपि अस्ति—‌'यत्र तत्र' इत्यनेन सामानाधिकरण्यं, ‘यत्र यत्र तत्र तत्र' इयनेनइत्यनेन वीप्सा |</big>
 
 
Line 46 ⟶ 48:
 
 
<big><u>‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इत्यस्मिन्‌ अर्थे 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति भवति वा ?’ - सतिसप्तमी इत्यस्य परिशीलनम्‌</u></big>
 
 
Line 83 ⟶ 85:
 
<big>अस्तु | व्याप्तिः भावरूपेण सखण्डरीत्या—यत्र यत्र हेतुः तत्र तत्र साध्यम्‌—वक्तुं शक्यं, पुनः सखण्डरीत्या—हेतुसत्त्वे साध्यसत्त्वम्‌—इत्यपि शक्यते | रूपद्वयमपि साधु, रूपद्वयेन अपि व्याप्तेः अर्थः सम्पूर्णरीत्या जायते | किन्तु द्वयमपि लक्षणस्य स्वरूपं नास्ति | तर्हि तस्मिन्नेव अर्थे एकम्‌ अखण्डवाक्यं रचयाम ! 'साध्याभाववदवृत्तित्वम्‌' इति यथा अभावरूपेण उक्तं, तस्यामेव शैल्यां वदामः भावरूपेण— तदा लक्षणस्य स्वरूपं सेत्स्यति | एकं‌ कृत्वा अखण्डपदम्‌ अपि भविष्यति, लक्षणसार्थख्ये कोऽपि दोषो न स्थास्यति | तर्हि साध्याभाववदवृत्तित्वम्‌ इत्यस्य विपरीतरूपं किम्‌ ? हेतुमद्वृत्तित्वम्‌ | 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति वाक्यम्‌ अखण्डरूपेण उच्यते चेत्‌, 'हेतुमद्वृत्तित्वम्‌' इति वाक्यं जायते | तच्च 'हेतुमद्वृत्तित्वं' कुत्र वर्तते ? साध्ये | अधुना अस्माभिः ज्ञायते यत्‌ अनुमितिप्रकरणे व्याप्तिः भवेत्‌ हेतौ न तु साध्ये | परन्तु अत्र अधुना अनुमितिः न इष्यते; इष्यते व्याप्तिलक्षणाम्‌ | तर्हि साध्याभाववदवृत्तित्वं हेतौ इति रीत्या हेतुमद्वृत्तित्वं साध्ये इति वदामः चेत्‌ सम्यगेव किल | हेतुमद्वृत्तित्वम्‌— यत्र यत्र हेतुः तत्र तत्र साध्यम्‌ इति अर्थे इदम्‌ अन्वयव्याप्तेः लक्षणं भवतु |</big>
 
 
<big>किन्तु अत्र एका वार्ता अस्ति यत्‌ 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति वाक्ये, सतिसप्तम्याः बलेन व्याप्यव्यापकभावः सिध्यति | यदा एकेन अखण्डपदेन परिवर्तयामः, तदानीं सतिसप्तमी नास्ति | न 'यत्र यत्र' इति अस्ति, न वा सतिसप्तमी | फलतः 'हेतुमद्वृत्तित्वम्‌' इति अखण्डपदे वस्तुतस्तु केवलं सामान्याधिकरण्यमस्ति | 'हेतुमद्वृत्तित्वम्‌' इत्युक्ते 'यत्र हेतुः अस्ति, तत्र साध्यमस्ति' | ‘हेतुमति—हेतु-अधिकरणे—वृत्तित्वम्‌ अस्ति साध्ये | अस्मिन्‌ वाक्ये किमपि नास्ति यस्य बलेन 'यत्र यत्र' इति अर्थः साध्येत |</big>
 
 
 
page_and_link_managers, Administrators
5,162

edits