10---nyAyashAstram/28---vyApticintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 28 - व्याप्तिचिन्तनम्‌}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 15:
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/234_vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24.mp3 ६) vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24]</big>
|}
<big>-</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/229_vyApticintanam_2020-09-19.mp3 १) vyApticintanam_2020-09-19]    </big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/230_vyApticintanam-2_2020-09-26.mp3 २) vyApticintanam-2_2020-09-26]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/231_vyApticintanam-3_2020-10-03.mp3 ३) vyApticintanam-3_2020-10-03]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/232_vyApticintanam-4_2020-10-10.mp3 ४) vyApticintanam-4_2020-10-10]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/233_vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17.mp3 ५) vyApticintanam-5---vyApyavyApaka-bhAve-abhAvashabdasya-shaktiH_2020-10-17]</big>
 
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/234_vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24.mp3 ६) vyApticintanam-6---vyApyavyApaka-bhAvaH---bhAvarUpeNa-nirUpitaM---vyApakatvena_2020-10-24]</big>
 
 
Line 54 ⟶ 42:
 
 
<big>वीप्सार्थं ‘यत्र यत्र’ इति अपेक्षितम्‌ | नाम, एकस्मिन्‌ स्थले न अपि तु सर्वेषु स्थलेषु यत्र यत्र पुस्तकमस्ति, तत्र तत्र लेखनी अपि अस्ति; तत्तु पुस्तकलेखन्योः प्रसङ्गे न सङ्गच्छते | किन्तु विप्सार्थं साहचर्यम्‌ अपेक्षितम्‌—‌व्याप्यः यत्र यत्र अस्ति तत्र तत्र व्यापकः; व्यापकः यत्र यत्र नास्ति तत्र तत्र व्याप्यः नास्ति | तर्हि ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌', अस्मिन्‌ वाक्ये सामानाधिकरण्यं च वीप्सा च द्वयमपि अस्ति—‌'यत्र तत्र' इत्यनेन सामानाधिकरण्यं, ‘यत्र यत्र तत्र तत्र' इयनेनइत्यनेन वीप्सा |</big>
 
 
Line 60 ⟶ 48:
 
 
<big><u>‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इत्यस्मिन्‌ अर्थे 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति भवति वा ?’ - सतिसप्तमी इत्यस्य परिशीलनम्‌</u></big>
 
 
page_and_link_managers, Administrators
5,094

edits