10---nyAyashAstram/28---vyApticintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 42:
 
 
<big>वीप्सार्थं ‘यत्र यत्र’ इति अपेक्षितम्‌ | नाम, एकस्मिन्‌ स्थले न अपि तु सर्वेषु स्थलेषु यत्र यत्र पुस्तकमस्ति, तत्र तत्र लेखनी अपि अस्ति; तत्तु पुस्तकलेखन्योः प्रसङ्गे न सङ्गच्छते | किन्तु विप्सार्थं साहचर्यम्‌ अपेक्षितम्‌—‌व्याप्यः यत्र यत्र अस्ति तत्र तत्र व्यापकः; व्यापकः यत्र यत्र नास्ति तत्र तत्र व्याप्यः नास्ति | तर्हि ‘यत्र यत्र हेतुः तत्र तत्र साध्यम्‌', अस्मिन्‌ वाक्ये सामानाधिकरण्यं च वीप्सा च द्वयमपि अस्ति—‌'यत्र तत्र' इत्यनेन सामानाधिकरण्यं, ‘यत्र यत्र तत्र तत्र' इयनेनइत्यनेन वीप्सा |</big>
 
 
page_and_link_managers, Administrators
5,094

edits