11---bhAShAvarga-dhvanimudraNAni/02---UMD-saMskRutam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
|<nowikibig>अयं वर्गः अस्माकं माध्यमिकस्तरीयो वर्गः | अधुना प्रगतविषयान्‌ अस्मिन्‌ वर्गे कुर्मः, किञ्च ध्वनिमुद्रणानाम्‌ आरम्भे सरलविषयाः भवन्ति स्म | अतः विभिन्नस्तरीय-विद्यर्थिनः अस्य वर्गस्य ध्वनिमुद्रणानि श्रोतुं शक्नुवन्ति | ये किञ्चिदेव जानन्ति, ते भाषासोपानस्य शृणुयुः; ये अधिकं जानन्ति ते गीताप्रवेशस्य विषयान्‌ शृणुयुः | अस्मिन्‌ वर्गे सन्धि-विषये अधिकसमयो व्यतीतः; येषां सन्धि-विषये अधिकम्‌ अभिरुचिरस्ति, ते अवश्यं शृणुयुः | अत्र पाणिनीयसूत्राणि अपि परिशीलितानि |</nowikibig>
 
<big>भाषासोपानम्‌ इति पुस्तकं भाषाप्रवेशस्य प्रथमभागेन सदृशम्‌ | द्वयोः तौल्यं वर्तते; अमेरिकादेशे एकः शिक्षकगणः इदं पुस्तकं निर्मितवान्‌ | पुस्तकम्‌ अधः नियोजितम् अस्ति; अस्य पुस्तकस्य ध्वनिमुद्रणानि श्रोतुम्‌ इच्छति चेत्‌, अपि च पुस्तकं पार्श्वे नास्ति चेत्‌, तर्हि अधः download कृत्वा तस्य उपयोगं करोतु | पुस्तके केचन लेखनदोषाः सन्ति, परञ्च पुस्तकं लाभाय एव |</big>
{| class="wikitable"
|<nowiki>अयं वर्गः अस्माकं माध्यमिकस्तरीयो वर्गः | अधुना प्रगतविषयान्‌ अस्मिन्‌ वर्गे कुर्मः, किञ्च ध्वनिमुद्रणानाम्‌ आरम्भे सरलविषयाः भवन्ति स्म | अतः विभिन्नस्तरीय-विद्यर्थिनः अस्य वर्गस्य ध्वनिमुद्रणानि श्रोतुं शक्नुवन्ति | ये किञ्चिदेव जानन्ति, ते भाषासोपानस्य शृणुयुः; ये अधिकं जानन्ति ते गीताप्रवेशस्य विषयान्‌ शृणुयुः | अस्मिन्‌ वर्गे सन्धि-विषये अधिकसमयो व्यतीतः; येषां सन्धि-विषये अधिकम्‌ अभिरुचिरस्ति, ते अवश्यं शृणुयुः | अत्र पाणिनीयसूत्राणि अपि परिशीलितानि |</nowiki>
 
<big>प्रतिसप्ताहं वर्गात्‌ पश्चात्‌, तस्य दिनस्य ध्वनिमुद्रणं अत्र स्थाप्यते अपि च अग्रे गत्वा तथैव करिष्यते | शनैः शनैः यानि करपत्राणि मया निर्मितानि तानि सर्वाणि अत्र स्थापयिष्यन्ते | किमपि न प्राप्यते चेत्‌ अथवा कोऽपि प्रश्नः सूचना वा चेत्‌, अवश्यं मम सम्पर्कं कुर्वन्तु-- स्वरूपः dinbandhu@sprynet.com.</big>
भाषासोपानम्‌ इति पुस्तकं भाषाप्रवेशस्य प्रथमभागेन सदृशम्‌ | द्वयोः तौल्यं वर्तते; अमेरिकादेशे एकः शिक्षकगणः इदं पुस्तकं निर्मितवान्‌ | पुस्तकम्‌ अधः नियोजितम् अस्ति; अस्य पुस्तकस्य ध्वनिमुद्रणानि श्रोतुम्‌ इच्छति चेत्‌, अपि च पुस्तकं पार्श्वे नास्ति चेत्‌, तर्हि अधः download कृत्वा तस्य उपयोगं करोतु | पुस्तके केचन लेखनदोषाः सन्ति, परञ्च पुस्तकं लाभाय एव |
 
<big>धेयम्‌-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".</big>
प्रतिसप्ताहं वर्गात्‌ पश्चात्‌, तस्य दिनस्य ध्वनिमुद्रणं अत्र स्थाप्यते अपि च अग्रे गत्वा तथैव करिष्यते | शनैः शनैः यानि करपत्राणि मया निर्मितानि तानि सर्वाणि अत्र स्थापयिष्यन्ते | किमपि न प्राप्यते चेत्‌ अथवा कोऽपि प्रश्नः सूचना वा चेत्‌, अवश्यं मम सम्पर्कं कुर्वन्तु-- स्वरूपः dinbandhu@sprynet.com.
 
<big>भाषासोपानम्‌ (पुस्तकम्‌ [https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjRjNGVjZTYzYTc5MTIxMzM अत्र अस्ति]-- pdf download कृत्वा अस्माकं वर्गेण सह पठितुं शक्यते)</big>                                                                           
धेयम्‌-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".
{| class="wikitable"
 
|
भाषासोपानम्‌ (पुस्तकम्‌ [https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjRjNGVjZTYzYTc5MTIxMzM अत्र अस्ति]-- pdf download कृत्वा अस्माकं वर्गेण सह पठितुं शक्यते)                                                                           
{| class="wikitable mw-collapsible mw-collapsed"
|+
Line 18:
|    [[01---dhAtugaNaparicayah/1---dhAtugaNAH|धातुगणाः]], [[4 - धातुगणाभ्यासः|धातुगणाभ्यासः]]
|-
|[https://archive.org/download/UMD_Samskritam/002_akarantashabdahSaptasu_Vibhaktishu_2012-06-10.mp3 02_AkArAntashabdAH, saptasu_ vibhaktiShu]
|  [https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjUzYmMwNTAzYWU1ZjMzNzY सुबन्तपदानि प्रारम्भिकस्तरीयाणि]
|-
deletepagepermission, page_and_link_managers, teachers
2,632

edits