11---bhAShAvarga-dhvanimudraNAni: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
=== 11 - भाषावर्ग-ध्वनिमुद्रणानि ===
<big>ये जनाः संस्कृतभारत्याः भाषावर्ग-पुस्तकानि पठितुम्‌ इच्छन्ति, तेभ्यः अस्मिन्‌ अध्याये त्रयाणां वर्गाणां ध्वनिमुद्रणानि स्थापितानि | अत्र अमेरिकादेशस्य मेरिलैण्ड-प्रदेशे अस्माकं भाषावर्गत्रयं प्रतिसप्ताहं प्रवर्तते | SSVT-संस्कृतम्‌ इति प्रगततमो वर्गः; UMD-संस्कृतं माध्यमिकस्तरीयवर्गः; संस्कृतं-2103 प्रारम्भिकस्तरीयवर्गश्च | त्रयोऽपि वर्गाः अभिमुखत्वेन पाठ्यन्ते | एषां ध्वनिमुद्रणानि प्रतिसप्ताहं निर्मीयन्ते | यावन्ति ध्वनिमुद्रणानि सृष्टानि, तानि सर्वाणि अस्मिन्‌ भागे स्थापितानि येन अपरे जनाः अपि श्रोतुं शक्नुयुः | येषां नगरे भाषावर्गः नास्त्येव, अथवा ये किञ्चित्‌ इतोऽपि श्रवणाभ्यासम्‌ इच्छन्ति, तेषां सर्वेषां स्वागतम्‌ | पुस्तके ये पाठाः सन्ति, ते क्रमेण अस्माभिः क्रियन्ते | अपि च मध्ये-मध्ये अन्ये विषयाः अपि आयान्ति; filename इतियस्य पठनेन कः विषयः चर्चितः कस्मिंश्चित्‌ वर्गे इति प्रायेण अवगम्येत | तर्हि अग्रे अग्रे सरन्तु, संस्कृतस्य आनन्दम्‌ आस्वादयन्तु !</big>
{| class="wikitable mw-collapsible"
 
|01 - [[11---bhAShAvarga-dhvanimudraNAni/01---SSVT-saMskRutam|SSVT संस्कृतम्‌]]
|-
|02 - [[11---bhAShAvarga-dhvanimudraNAni/02---UMD-saMskRutam|UMD संस्कृतम्‌]]
|-
|03 - [[11---bhAShAvarga-dhvanimudraNAni/03---saMskRutam-2013|संस्कृतम्‌ 2013]]
|-
|04 - [[11---bhAShAvarga-dhvanimudraNAni/04---bhAShApAkaH|भाषापाकः]]
|-
|05 - [[11---bhAShAvarga-dhvanimudraNAni/05---bhAShAvargaH---Laxmi-Sharma-phd|भाषावर्गः - लक्ष्मी शर्मा भगिनी]]
|}
<nowiki>------------------------</nowiki>
 
Subpages (5): 01 - [[11---bhAShAvarga-dhvanimudraNAni/01---SSVT-saMskRutam|SSVT संस्कृतम्‌]] 02 - [[11---bhAShAvarga-dhvanimudraNAni/02---UMD-saMskRutam|UMD संस्कृतम्‌]] 03 - [[11---bhAShAvarga-dhvanimudraNAni/03---saMskRutam-2013|संस्कृतम्‌ 2013]] 04 - [[11---bhAShAvarga-dhvanimudraNAni/04---bhAShApAkaH|भाषापाकः]] 05 - [[11---bhAShAvarga-dhvanimudraNAni/05---bhAShAvargaH---Laxmi-Sharma-phd|भाषावर्गः - लक्ष्मी शर्मा भगिनी]]
deletepagepermission, page_and_link_managers, teachers
2,632

edits