12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau: Difference between revisions

no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:(ऋकारः_इत्यनेन)_ऋकारः/रकारऋकारौ}}
'''<big>विषयः'''—''' (ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ</big>'''
 
'''<big>'''विषयः'''—''' <u>(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ</bigu>'''</big>
<big>'''प्रश्नः'''</big>
 
<big>'''<u><big>प्रश्नः'''</big></u>'''
 
<big>'रकारः' इति प्रयोगः साधुः ?</big>
Line 10 ⟶ 12:
<big>पितॄणाम्‌ इत्यस्मिन्‌ णत्वं कथं सिध्यति ?</big>
 
 
<big>'''<u><big>उत्तरम्'''</big></u>'''
 
<big>'रकारः' इति प्रयोगः भवति | ऋकारः 'ऋकारः' एव, एकेन मतेन | ऋकारः इत्यनेन 'ऋकारः' च 'रकारः' गृह्येते अपरेण मतेन | मतमवलम्ब्य पितॄणाम्‌ इत्यस्मिन् णत्वस्य विधानं चिन्तनीयम् |</big>
 
 
<big>- सर्वेभ्यः वर्णेभ्यः कार-प्रत्ययः भवति, '''वर्णात्‌ कारः''' इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | (वार्तिकं कात्यायनस्य अष्टाध्याय्याः उपरि आलोचनम्‌ |)</big>
653

edits