12---vyAvahArikii-shikShikA/atikramatiatikramati: Difference between revisions

m
Protected "अतिक्रामति / अतिक्रमति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "'''विषयः - अतिक्रामति / अतिक्रमति''' '''प्रश्नः''' "पान्थः मार्गम् अतिक्...")
 
m (Protected "अतिक्रामति / अतिक्रमति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by 2 users not shown)
Line 1:
'''विषयः - {{DISPLAYTITLE:अतिक्रामति / अतिक्रमति''' }}
'''<big>विषयः - <u>अतिक्रामति / अतिक्रमति</u></big>'''
 
'''<u><big>प्रश्नः</big></u>'''
 
<big>"पान्थः मार्गम् अतिक्रामति" उत "पान्थः मार्गम् अतिक्रमति" -- अनयोः कः प्रयोगः साधुः ?</big>
 
'''उत्तरम्'''
 
"पान्थः मार्गम् अतिक्रामति" इत्येव साधुः प्रयोगः |
 
'''<u><big>उत्तरम्</big></u>'''
- क्रमु पादविक्षेपे इति भ्वादिगणीयः सकर्मकः, परस्मैपदी, सेट् धातुः |
 
<big>"पान्थः मार्गम् अतिक्रामति" इत्येव साधुः प्रयोगः |</big>
- लट्-लकारस्य प्रथमपुरुषैकवचनविवक्षायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शपि विहिते क्रम् + शप् + तिप् '''→''' क्रम् + अ + ति |
 
- अस्यां दशायां '''क्रमः परस्मैपदेषु''' (७.३.७६) इत्यनेन क्रम्‌-धातुरूपि-अङ्गस्य अचः दीर्घत्वं भवति परस्मैपदे शिति परे |
 
- अतः क्रम् + अ + ति '''→''' क्राम् + अ + ति '''→''' क्रामति इति रूपम् | अति-उपसर्गपुर्वकस्य क्रम्-धातोः अतिक्रामति |
 
<big>- क्रमु पादविक्षेपे इति भ्वादिगणीयः सकर्मकः, परस्मैपदी, सेट् धातुः |</big>
- अनया एव प्रक्रियया लोट्, लङ्, विधिलिङ् इत्येषु सार्वधातुकलकारेषु अपि शप्-प्रत्यये परे क्रम् '''→''' क्राम् इति परिवर्तनम् |
 
<big>- लट्-लकारस्य प्रथमपुरुषैकवचनविवक्षायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शपि विहिते क्रम् + शप् + तिप् '''→''' क्रम् + अ + ति |</big>
- अतः लोट्-लकारे अतिक्रामतु, लङ्-लकारे अत्यक्रामत्, विधिलिङ्-लकारे अतिक्रामेत् इति रूपाणि प्रथमपुरुषैकवचने |
 
<big>- अस्यां दशायां '''क्रमः परस्मैपदेषु''' (७.३.७६) इत्यनेन क्रम्‌-धातुरूपि-अङ्गस्य अचः दीर्घत्वं भवति परस्मैपदे शिति परे |</big>
- क्रम्-धातुः यद्यपि भ्वादिगणीयः तथापि '''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७०) इत्यनेन श्यन्-प्रत्ययः विधीयते विकल्पेन |
 
<big>- अतः क्रम् + अ + ति '''→''' क्राम् + अ + ति '''→''' क्रामति इति रूपम् | अति-उपसर्गपुर्वकस्य क्रम्-धातोः अतिक्रामति |</big>
- क्रम् + श्यन् + तिप्, श्यन्-प्रत्ययः अपि शित् इत्यतः क्रम् '''→''' क्राम् इति परिवर्तने जाते क्राम् + य + ति '''→''' क्राम्यति इत्यपि रूपं सिध्यति |
 
<big>- अनया एव प्रक्रियया लोट्, लङ्, विधिलिङ् इत्येषु सार्वधातुकलकारेषु अपि शप्-प्रत्यये परे क्रम् '''→''' क्राम् इति परिवर्तनम् |</big>
- एवमेव शतरि अपि | शतृ-प्रत्ययः सार्वधातुकम् इत्यतः शतरि परे शपि विहिते, क्रम् + शप् + शतृ '''→''' क्राम् + अ + अत् '''→''' क्रामत् |
 
<big>- अतः लोट्-लकारे अतिक्रामतु, लङ्-लकारे अत्यक्रामत्, विधिलिङ्-लकारे अतिक्रामेत् इति रूपाणि प्रथमपुरुषैकवचने |</big>
- सङ्क्रमणम्, अतिक्रमणम् इत्यादिषु प्रसिद्धप्रयोगेषु क्रम्-धातुतः ल्युट्-प्रत्ययः | ल्युट् अशित्-प्रत्ययः; तिङ्‌शित्‌भिन्नत्वात्‌ आर्धधातुकः इत्यतः क्रम्-अङ्गे अचः दैर्घ्यं न भवति |
 
<big>- क्रम्-धातुः यद्यपि भ्वादिगणीयः तथापि '''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७०) इत्यनेन श्यन्-प्रत्ययः विधीयते विकल्पेन |</big>
 
<big>- क्रम् + श्यन् + तिप्, श्यन्-प्रत्ययः अपि शित् इत्यतः क्रम् '''→''' क्राम् इति परिवर्तने जाते क्राम् + य + ति '''→''' क्राम्यति इत्यपि रूपं सिध्यति |</big>
 
<big>- एवमेव शतरि अपि | शतृ-प्रत्ययः सार्वधातुकम् इत्यतः शतरि परे शपि विहिते, क्रम् + शप् + शतृ '''→''' क्राम् + अ + अत् '''→''' क्रामत् |</big>
 
<big>- सङ्क्रमणम्, अतिक्रमणम् इत्यादिषु प्रसिद्धप्रयोगेषु क्रम्-धातुतः ल्युट्-प्रत्ययः | ल्युट् अशित्-प्रत्ययः; तिङ्‌शित्‌भिन्नत्वात्‌ आर्धधातुकः इत्यतः क्रम्-अङ्गे अचः दैर्घ्यं न भवति |</big>
page_and_link_managers, Administrators
5,089

edits