12---vyAvahArikii-shikShikA/cit-canaprayogah: Difference between revisions

m
Protected "चित्-चन प्रयोगः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "चित्-चन प्रयोगः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:चित्-चन प्रयोगः}}
'''<big>विषयः'-'''''—'''''' <u>चित्-चन प्रयोगः</bigu>'''</big>
 
'''<big>प्रश्नः</big>'''
 
<big>चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?</big>
 
'''<big>उत्तरम्<u>प्रश्नः</u></big>'''
 
<big>चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?</big>
 
 
'''<big><u>उत्तरम्</u></big>'''
 
 
 
<big>- चित्-चनयोः चादिगणे विद्यमानत्वात् निपातसंज्ञा '''चादयोसत्त्वे  '''(१।४.५७) इति सूत्रेण |</big>
Line 23 ⟶ 29:
 
<big>- अष्टाध्यायिनम् अतिरिच्य इतरेषु संस्कृतभाषाव्याकरणेषु प्रत्ययत्वेन अयं विहित इति अव्ययकोषकारः | कानि तानि व्याकरणानीति तु शोधनेनैव ज्ञायते |</big>
 
 
 
<big>अन्येषु अर्थेषु चित्-चनयोः प्रयोगस्य उदाहरणानि –</big>
page_and_link_managers, Administrators
5,094

edits