12---vyAvahArikii-shikShikA/cit-canaprayogah: Difference between revisions

no edit summary
m (Aurobind Padiyath moved page चित्-चन प्रयोगः to चित्-चन प्रयोगः without leaving a redirect)
No edit summary
Line 1:
{{DISPLAYTITLE:चित्-चन प्रयोगः}}
'''<big>विषयः'-'''''—'''''' <u>चित्-चन प्रयोगः</bigu>'''</big>
 
'''<big>प्रश्नः</big>'''
 
<big>चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?</big>
 
'''<big>उत्तरम्<u>प्रश्नः</u></big>'''
 
<big>चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?</big>
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>- चित्-चनयोः चादिगणे विद्यमानत्वात् निपातसंज्ञा '''चादयोसत्त्वे  '''(१।४.५७) इति सूत्रेण |</big>
Line 23 ⟶ 27:
 
<big>- अष्टाध्यायिनम् अतिरिच्य इतरेषु संस्कृतभाषाव्याकरणेषु प्रत्ययत्वेन अयं विहित इति अव्ययकोषकारः | कानि तानि व्याकरणानीति तु शोधनेनैव ज्ञायते |</big>
 
 
 
<big>अन्येषु अर्थेषु चित्-चनयोः प्रयोगस्य उदाहरणानि –</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits