12---vyAvahArikii-shikShikA/dadatdadan: Difference between revisions

m
Protected "ददत् / ददन्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
m (Aurobind Padiyath moved page ददत् / ददन् to ददत् / ददन् over a redirect without leaving a redirect)
m (Protected "ददत् / ददन्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE: ददत् / ददन्}}
'''<big>विषयः - <u>ददत् / ददन्</u></big>'''
 
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"रामः श्यामाय पुस्तकं ददत् हसितवान्" उत "रामः श्यामाय पुस्तकं ददन् हसितवान्" -- कः प्रयोगः साधुः ?</big>
 
 
 
<big><u>'''उत्तरम्'''</u></big>
 
<big>"रामः श्यामाय पुस्तकं ददत् हसितवान्" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- दा-धातुः जुहोत्यादिगणीयः | अस्य पुंलिङ्गे ददत् इति प्रथमाविभक्त्याम् एकवचने शत्रन्तरूपम् | न तु ददन् |</big>
 
<big>- बहूनां धातूनां शत्रन्तरूपं पुंलिङ्गे एकवचने नकारान्तम् इत्यनेन दा-धातोः ददन् इति रूपं स्यात् इति शङ्खा उदेति |</big>
 
<big>- यथा, गच्छन्, खादन्, लिखन्, पिबन् इत्यादीनि शत्रन्तरूपाणि | उदाहरणम् -- बालकः गच्छन् खादति |</big>
 
<big>- किन्तु, दा-धातुः जुहोत्यादिगणीयः सन् सार्वधातुकप्रक्रियायाम्‌ अभ्यस्तसंज्ञाम् आप्नोति इत्यतः शत्रन्तरूपाणां निर्माणविधिः किञ्चित् भिन्नः |</big>
 
<big>- दा-धातुतः शतृ-प्रत्यये विहिते, दा + शतृ इत्यस्यां दशायां शतृ-प्रत्ययस्य अनुबन्धलोपे कृते दा + अत् इति |</big>
 
<big>- शतृ-प्रत्ययः कर्त्रर्थकः सार्वधातुकः प्रत्ययः इत्यस्मात् कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, दा + अत् → दा + शप्‌ + अत्‌ |</big>
 
<big>- तदा जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः), दा + शप्‌ + अत्‌ → दा + अत्‌ |</big>
 
<big>- दा-धातुतः श्लौ परे '''श्लौ''' (६.१.१०) इत्यनेन दा-धातोः द्वित्वे कृते, दादा + अत् | दादा इति यत्‌ शतृ-प्रत्ययस्य अङ्गं तस्य अभ्यस्तसंज्ञा |</big>
Line 31 ⟶ 59:
 
<big>- तेन स्त्रीलिङ्गे ददती, ददत्यौ, ददत्यः इत्यादीनि नुमागमरहितानि शत्रन्तरूपाणि भवन्ति |</big>
 
 
 
<big>* सर्वनामस्थानसंज्ञकप्रत्ययाः</big>
page_and_link_managers, Administrators
5,094

edits