12---vyAvahArikii-shikShikA/dansatidasati: Difference between revisions

m
Protected "दंशति/दशति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "दंशति/दशति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by one other user not shown)
Line 1:
'''<big>विषयः— {{DISPLAYTITLE:दंशति/दशति</big>'''}}
'''<big>विषयः— <u>दंशति/दशति</u></big>'''
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"वृश्चिकः दशति" उत "वृश्चिकः दंशति" ? कस्साधुः ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"वृश्चिकः दशति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- दंश दशने इति धातुः भ्वादिगणीयः | अनुबन्धलोपानन्तरं दंश् इति लौकिकधातुः निष्पन्नः |</big>
Line 19 ⟶ 26:
<big>- वस्तुतः दंश इत्यस्मिन् धातौ यः अनुस्वारः दृश्यते सः मूलतः नकारः एव |</big>
 
<big>- '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन सूत्रेण झलि अपदान्तस्य च नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | दन्श -> दंश |</big>
 
<big>- अतः दंश् + शप् इत्यस्यां स्थित्यां '''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) इत्यनेन अनुस्वारस्य लोपः भवति | दंश् + शप् -> दश् + शप् |</big>
page_and_link_managers, Administrators
5,094

edits