12---vyAvahArikii-shikShikA/dansatidasati: Difference between revisions

m
Protected "दंशति/दशति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "दंशति/दशति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:दंशति/दशति}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः— <u>दंशति/दशति</u></big>'''
 
 
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"वृश्चिकः दशति" उत "वृश्चिकः दंशति" ? कस्साधुः ?</big>
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"वृश्चिकः दशति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- दंश दशने इति धातुः भ्वादिगणीयः | अनुबन्धलोपानन्तरं दंश् इति लौकिकधातुः निष्पन्नः |</big>
 
<big>- लट्लकारे, शप् विकरणप्रत्यये विहिते, प्रथमपुरुषैकवचने दंश् + शप् + तिप् इति कार्यम् |</big>
 
<big>- अधुना शपि परे '''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) इत्यनेन सूत्रेण दंश्‌ इत्यस्य अङ्गस्य नकारस्य लोपः भवति |</big>
 
<big>- अतः दशति इत्येव भवति न तु दंशति | दंश् + शप् + तिप् -> दश् + अ + ति -> दशति |</big>
 
<big>- वस्तुतः दंश इत्यस्मिन् धातौ यः अनुस्वारः दृश्यते सः मूलतः नकारः एव |</big>
 
<big>- '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन सूत्रेण झलि अपदान्तस्य च नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति |दन्श-> दंश |</big>
 
<big>- अतः दंश् + शप् इत्यस्यां स्थित्यां '''दंशसञ्जस्वञ्जां शपि''' (६.४.२५) इत्यनेन अनुस्वारस्य लोपः भवति | दंश् + शप् -> दश् + शप् |</big>
 
<big>- लिटि आर्धधातुकत्वात्‌ शपः अभावे अनुस्वारः तिष्ठति, ददंश | तथैव लृट्‌-लकारे अपि अनुस्वारः तिष्ठति |</big><big>- लृटि '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः, दङ्क्ष्यति |</big>
page_and_link_managers, Administrators
5,094

edits