12---vyAvahArikii-shikShikA/grahisyatigrahisyati: Difference between revisions

m
Protected "ग्रहीष्यति/ग्रहिष्यति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
m (Protected "ग्रहीष्यति/ग्रहिष्यति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 1:
{{DISPLAYTITLE:ग्रहीष्यति/ग्रहिष्यति}}
'''<big>विषयः'''—''' <u>ग्रहीष्यति/ग्रहिष्यति</bigu>'''</big>
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  '''स्यतासी लृलुटोः''' (३.१.३३) इत्यनेन सूत्रेण |</big>
page_and_link_managers, Administrators
5,094

edits